-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.4 Sanniṭṭhāpakattheraapadāna
Upālivagga
Sanniṭṭhāpakattheraapadāna
70.
| 1284 “Araññe kuṭikaṃ katvā, |
| vasāmi pabbatantare; |
| Lābhālābhena santuṭṭho, |
| yasena ayasena ca. |
71.
| 1285 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Vasīsatasahassehi, |
| āgacchi mama santikaṃ. |
72.
| 1286 Upāgataṃ mahānāgaṃ, |
| jalajuttamanāmakaṃ; |
| Tiṇasantharaṃ paññāpetvā, |
| adāsiṃ satthuno ahaṃ. |
73.
| 1287 Pasannacitto sumano, |
| āmaṇḍaṃ pānīyañcahaṃ; |
| Adāsiṃ ujubhūtassa, |
| vippasannena cetasā. |
74.
| 1288 Satasahassito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| āmaṇḍassa idaṃ phalaṃ. |
75.
| 1289 Ekatālīsakappamhi, |
| eko āsiṃ arindamo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
76.
| 1290 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1291 Itthaṃ sudaṃ āyasmā sanniṭṭhāpako thero imā gāthāyo abhāsitthāti.
1292 Sanniṭṭhāpakattherassāpadānaṃ catutthaṃ.