-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.3 Kāḷigodhāputtabhaddiyattheraapadāna
Upālivagga
Kāḷigodhāputtabhaddiyattheraapadāna
54.
| 1266 “Padumuttarasambuddhaṃ, |
| mettacittaṃ mahāmuniṃ; |
| Upeti janatā sabbā, |
| sabbalokagganāyakaṃ. |
55.
| 1267 Sattukañca baddhakañca, |
| āmisaṃ pānabhojanaṃ; |
| Dadanti satthuno sabbe, |
| puññakkhette anuttare. |
56.
| 1268 Ahampi dānaṃ dassāmi, |
| devadevassa tādino; |
| Buddhaseṭṭhaṃ nimantetvā, |
| saṃghampi ca anuttaraṃ. |
57.
| 1269 Uyyojitā mayā cete, |
| nimantesuṃ tathāgataṃ; |
| Kevalaṃ bhikkhusaṃghañca, |
| puññakkhettaṃ anuttaraṃ. |
58.
| 1270 Satasahassapallaṅkaṃ, |
| sovaṇṇaṃ gonakatthataṃ; |
| Tūlikāpaṭalikāya, |
| khomakappāsikehi ca; |
| Mahārahaṃ paññāpayiṃ, |
| āsanaṃ buddhayuttakaṃ. |
59.
| 1271 Padumuttaro lokavidū, |
| devadevo narāsabho; |
| Bhikkhusaṃghaparibyūḷho, |
| mama dvāramupāgami. |
60.
| 1272 Paccuggantvāna sambuddhaṃ, |
| lokanāthaṃ yasassinaṃ; |
| Pasannacitto sumano, |
| abhināmayiṃ saṃgharaṃ. |
61.
| 1273 Bhikkhūnaṃ satasahassaṃ, |
| buddhañca lokanāyakaṃ; |
| Pasannacitto sumano, |
| paramannena tappayiṃ. |
62.
| 1274 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
63.
| 1275 ‘Yenidaṃ āsanaṃ dinnaṃ, |
| sovaṇṇaṃ gonakatthataṃ; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
64.
| 1276 Catusattatikkhattuṃ so, |
| devarajjaṃ karissati; |
| Anubhossati sampattiṃ, |
| accharāhi purakkhato. |
65.
| 1277 Padesarajjaṃ sahassaṃ, |
| vasudhaṃ āvasissati; |
| Ekapaññāsakkhattuñca, |
| cakkavattī bhavissati. |
66.
| 1278 Sabbāsu bhavayonīsu, |
| uccākulī bhavissati; |
| So ca pacchā pabbajitvā, |
| sukkamūlena codito; |
| Bhaddiyo nāma nāmena, |
| hessati satthu sāvako’. |
67.
| 1279 Vivekamanuyuttomhi, |
| pantasenanivāsahaṃ; |
| Phalañcādhigataṃ sabbaṃ, |
| cattaklesomhi ajjahaṃ. |
68.
| 1280 Mama sabbaṃ abhiññāya, |
| sabbaññū lokanāyako; |
| Bhikkhusaṃghe nisīditvā, |
| etadagge ṭhapesi maṃ. |
69.
| 1281 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1282 Itthaṃ sudaṃ āyasmā bhaddiyo kāḷigodhāya putto thero imā gāthāyo abhāsitthāti.
1283 Bhaddiyassa kāḷigodhāya puttattherassāpadānaṃ tatiyaṃ.