-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.2 Soṇakoḷivisattheraapadāna
Upālivagga
Soṇakoḷivisattheraapadāna
25.
| 1235 “Anomadassissa munino, |
| lokajeṭṭhassa tādino; |
| Sudhāya lepanaṃ katvā, |
| caṅkamaṃ kārayiṃ ahaṃ. |
26.
| 1236 Nānāvaṇṇehi pupphehi, |
| caṅkamaṃ santhariṃ ahaṃ; |
| Ākāse vitānaṃ katvā, |
| bhojayiṃ buddhamuttamaṃ. |
27.
| 1237 Añjaliṃ paggahetvāna, |
| abhivādetvāna subbataṃ; |
| Dīghasālaṃ bhagavato, |
| niyyādesimahaṃ tadā. |
28.
| 1238 Mama saṅkappamaññāya, |
| satthā loke anuttaro; |
| Paṭiggahesi bhagavā, |
| anukampāya cakkhumā. |
29.
| 1239 Paṭiggahetvāna sambuddho, |
| dakkhiṇeyyo sadevake; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
30.
| 1240 ‘Yo so haṭṭhena cittena, |
| dīghasālaṃ adāsi me; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
31.
| 1241 Imassa maccukālamhi, |
| puññakammasamaṅgino; |
| Sahassayuttassaratho, |
| upaṭṭhissati tāvade. |
32.
| 1242 Tena yānenayaṃ poso, |
| devalokaṃ gamissati; |
| Anumodissare devā, |
| sampatte kusalabbhave. |
33.
| 1243 Mahārahaṃ byamhaṃ seṭṭhaṃ, |
| ratanamattikalepanaṃ; |
| Kūṭāgāravarūpetaṃ, |
| byamhaṃ ajjhāvasissati. |
34.
| 1244 Tiṃsakappasahassāni, |
| devaloke ramissati; |
| Pañcavīsati kappāni, |
| devarājā bhavissati. |
35.
| 1245 Sattasattatikkhattuñca, |
| cakkavattī bhavissati; |
| Yasodharasanāmā te, |
| sabbepi ekanāmakā. |
36.
| 1246 Dve sampattī anubhotvā, |
| Vaḍḍhetvā puññasañcayaṃ; |
| Aṭṭhavīsatikappamhi, |
| Cakkavattī bhavissati. |
37.
| 1247 Tatrāpi byamhaṃ pavaraṃ, |
| vissakammena māpitaṃ; |
| Dasasaddāvivittaṃ taṃ, |
| puramajjhāvasissati. |
38.
| 1248 Aparimeyye ito kappe, |
| bhūmipālo mahiddhiko; |
| Okkāko nāma nāmena, |
| rājā raṭṭhe bhavissati. |
39.
| 1249 Soḷasitthisahassānaṃ, |
| sabbāsaṃ pavarā ca sā; |
| Abhijātā khattiyānī, |
| nava putte janessati. |
40.
| 1250 Nava putte janetvāna, |
| khattiyānī marissati; |
| Taruṇī ca piyā kaññā, |
| mahesittaṃ karissati. |
41.
| 1251 Okkākaṃ tosayitvāna, |
| varaṃ kaññā labhissati; |
| Varaṃ laddhāna sā kaññā, |
| putte pabbājayissati. |
42.
| 1252 Pabbājitā ca te sabbe, |
| gamissanti naguttamaṃ; |
| Jātibhedabhayā sabbe, |
| bhaginīhi vasissare. |
43.
| 1253 Ekā ca kaññā byādhīhi, |
| bhavissati parikkhatā; |
| Mā no jāti pabhijjīti, |
| nikhaṇissanti khattiyā. |
44.
| 1254 Khattiyo nīharitvāna, |
| tāya saddhiṃ vasissati; |
| Bhavissati tadā bhedo, |
| okkākakulasambhavo. |
45.
| 1255 Tesaṃ pajā bhavissanti, |
| koḷiyā nāma jātiyā; |
| Tattha mānusakaṃ bhogaṃ, |
| anubhossatinappakaṃ. |
46.
| 1256 Tamhā kāyā cavitvāna, |
| devalokaṃ gamissati; |
| Tatrāpi pavaraṃ byamhaṃ, |
| labhissati manoramaṃ. |
47.
| 1257 Devalokā cavitvāna, |
| sukkamūlena codito; |
| Āgantvāna manussattaṃ, |
| soṇo nāma bhavissati. |
48.
| 1258 Āraddhavīriyo pahitatto, |
| Padahaṃ satthu sāsane; |
| Sabbāsave pariññāya, |
| Nibbāyissatināsavo. |
49.
| 1259 Anantadassī bhagavā, |
| gotamo sakyapuṅgavo; |
| Visesaññū mahāvīro, |
| aggaṭṭhāne ṭhapessati’. |
50.
| 1260 Vuṭṭhamhi deve caturaṅgulamhi, |
| Tiṇe anileritaaṅgaṇamhi; |
| Ṭhatvāna yogassa payuttatādino, |
| Tatottariṃ pāramatā na vijjati. |
51.
| 1261 Uttame damathe danto, |
| cittaṃ me supaṇīhitaṃ; |
| Bhāro me ohito sabbo, |
| nibbutomhi anāsavo. |
52.
| 1262 Aṅgīraso mahānāgo, |
| abhijātova kesarī; |
| Bhikkhusaṃghe nisīditvā, |
| etadagge ṭhapesi maṃ. |
53.
| 1263 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1264 Itthaṃ sudaṃ āyasmā soṇo koḷiviso thero imā gāthāyo abhāsitthāti.
1265 Soṇakoḷivisattherassāpadānaṃ dutiyaṃ.