-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
5.1 Bhāgineyyupālittheraapadāna
Upālivagga
Bhāgineyyupālittheraapadāna
1.
| 1209 “Khīṇāsavasahassehi, |
| parivuto lokanāyako; |
| Vivekamanuyutto so, |
| gacchate paṭisallituṃ. |
2.
| 1210 Ajinena nivatthohaṃ, |
| tidaṇḍaparidhārako; |
| Bhikkhusaṃghaparibyūḷhaṃ, |
| addasaṃ lokanāyakaṃ. |
3.
| 1211 Ekaṃsaṃ ajinaṃ katvā, |
| sire katvāna añjaliṃ; |
| Sambuddhaṃ abhivādetvā, |
| santhaviṃ lokanāyakaṃ. |
4.
| 1212 Yathāṇḍajā ca saṃsedā, |
| opapātī jalābujā; |
| Kākādipakkhino sabbe, |
| antalikkhacarā sadā. |
5.
| 1213 ‘Ye keci pāṇabhūtatthi, |
| saññino vā asaññino; |
| Sabbe te tava ñāṇamhi, |
| anto honti samogadhā. |
6.
| 1214 Gandhā ca pabbateyyā ye, |
| himavantanaguttame; |
| Sabbe te tava sīlamhi, |
| kalāyapi na yujjare. |
7.
| 1215 Mohandhakārapakkhando, |
| ayaṃ loko sadevako; |
| Tava ñāṇamhi jotante, |
| andhakārā vidhaṃsitā. |
8.
| 1216 Yathā atthaṅgate sūriye, |
| honti sattā tamogatā; |
| Evaṃ buddhe anuppanne, |
| hoti loko tamogato. |
9.
| 1217 Yathodayanto ādicco, |
| vinodeti tamaṃ sadā; |
| Tatheva tvaṃ buddhaseṭṭha, |
| viddhaṃsesi tamaṃ sadā. |
10.
| 1218 Padhānapahitattosi, |
| buddho loke sadevake; |
| Tava kammābhiraddhena, |
| tosesi janataṃ bahuṃ’. |
11.
| 1219 Taṃ sabbaṃ anumoditvā, |
| padumuttaro mahāmuni; |
| Nabhaṃ abbhuggamī dhīro, |
| haṃsarājāva ambare. |
12.
| 1220 Abbhuggantvāna sambuddho, |
| mahesi padumuttaro; |
| Antalikkhe ṭhito satthā, |
| imā gāthā abhāsatha. |
13.
| 1221 Yenidaṃ thavitaṃ ñāṇaṃ, |
| opammehi samāyutaṃ; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
14.
| 1222 ‘Aṭṭhārasañca khattuṃ so, |
| devarājā bhavissati; |
| Pathabyā rajjaṃ tisataṃ, |
| vasudhaṃ āvasissati. |
15.
| 1223 Pañcavīsatikkhattuñca, |
| cakkavattī bhavissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
16.
| 1224 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
17.
| 1225 Tusitā hi cavitvāna, |
| sukkamūlena codito; |
| Hīnova jātiyā santo, |
| upāli nāma hessati. |
18.
| 1226 So pacchā pabbajitvāna, |
| virājetvāna pāpakaṃ; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo. |
19.
| 1227 Tuṭṭho ca gotamo buddho, |
| sakyaputto mahāyaso; |
| Vinayādhigataṃ tassa, |
| etadagge ṭhapessati’. |
20.
| 1228 Saddhāyāhaṃ pabbajito, |
| katakicco anāsavo; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
21.
| 1229 Bhagavā cānukampī maṃ, |
| vinayehaṃ visārado; |
| Sakakammābhiraddho ca, |
| viharāmi anāsavo. |
22.
| 1230 Saṃvuto pātimokkhamhi, |
| indriyesu ca pañcasu; |
| Dhāremi vinayaṃ sabbaṃ, |
| kevalaṃ ratanākaraṃ. |
23.
| 1231 Mamañca guṇamaññāya, |
| satthā loke anuttaro; |
| Bhikkhusaṃghe nisīditvā, |
| etadagge ṭhapesi maṃ. |
24.
| 1232 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1233 Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo abhāsitthāti.
1234 Bhāgineyyupālittherassāpadānaṃ paṭhamaṃ.