-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
49.9 Dhammaruciyattheraapadāna
Paṃsukūlavagga
Dhammaruciyattheraapadāna
164.
| 6365 “Yadā dīpaṅkaro buddho, |
| sumedhaṃ byākarī jino; |
| ‘Aparimeyye ito kappe, |
| ayaṃ buddho bhavissati. |
165.
| 6366 Imassa janikā mātā, |
| māyā nāma bhavissati; |
| Pitā suddhodano nāma, |
| ayaṃ hessati gotamo. |
166.
| 6367 Padhānaṃ padahitvāna, |
| katvā dukkarakārikaṃ; |
| Assatthamūle sambuddho, |
| bujjhissati mahāyaso. |
167.
| 6368 Upatisso kolito ca, |
| aggā hessanti sāvakā; |
| Ānando nāma nāmena, |
| upaṭṭhissatimaṃ jinaṃ. |
168.
| 6369 Khemā uppalavaṇṇā ca, |
| aggā hessanti sāvikā; |
| Citto āḷavako ceva, |
| aggā hessantupāsakā. |
169.
| 6370 Khujjuttarā nandamātā, |
| aggā hessantupāsikā; |
| Bodhi imassa vīrassa, |
| assatthoti pavuccati’. |
170.
| 6371 Idaṃ sutvāna vacanaṃ, |
| asamassa mahesino; |
| Āmoditā naramarū, |
| namassanti katañjalī. |
171.
| 6372 Tadāhaṃ māṇavo āsiṃ, |
| megho nāma susikkhito; |
| Sutvā byākaraṇaṃ seṭṭhaṃ, |
| sumedhassa mahāmune. |
172.
| 6373 Saṃvisaṭṭho bhavitvāna, |
| sumedhe karuṇāsaye; |
| Pabbajantañca taṃ vīraṃ, |
| sahāva anupabbajiṃ. |
173.
| 6374 Saṃvuto pātimokkhasmiṃ, |
| indriyesu ca pañcasu; |
| Suddhājīvo sato vīro, |
| jinasāsanakārako. |
174.
| 6375 Evaṃ viharamānohaṃ, |
| pāpamittena kenaci; |
| Niyojito anācāre, |
| sumaggā paridhaṃsito. |
175.
| 6376 Vitakkavasiko hutvā, |
| sāsanato apakkamiṃ; |
| Pacchā tena kumittena, |
| payutto mātughātanaṃ. |
176.
| 6377 Akariṃ ānantariyaṃ, |
| ghātayiṃ duṭṭhamānaso; |
| Tato cuto mahāvīciṃ, |
| upapanno sudāruṇaṃ. |
177.
| 6378 Vinipātagato santo, |
| saṃsariṃ dukkhito ciraṃ; |
| Na puno addasaṃ vīraṃ, |
| sumedhaṃ narapuṅgavaṃ. |
178.
| 6379 Asmiṃ kappe samuddamhi, |
| maccho āsiṃ timiṅgalo; |
| Disvāhaṃ sāgare nāvaṃ, |
| gocaratthamupāgamiṃ. |
179.
| 6380 Disvā maṃ vāṇijā bhītā, |
| buddhaseṭṭhamanussaruṃ; |
| Gotamoti mahāghosaṃ, |
| sutvā tehi udīritaṃ. |
180.
| 6381 Pubbasaññaṃ saritvāna, |
| tato kālaṅkato ahaṃ; |
| Sāvatthiyaṃ kule iddhe, |
| jāto brāhmaṇajātiyaṃ. |
181.
| 6382 Āsiṃ dhammaruci nāma, |
| sabbapāpajigucchako; |
| Disvāhaṃ lokapajjotaṃ, |
| jātiyā sattavassiko. |
182.
| 6383 Mahājetavanaṃ gantvā, |
| pabbajiṃ anagāriyaṃ; |
| Upemi buddhaṃ tikkhattuṃ, |
| rattiyā divasassa ca. |
183.
| 6384 Tadā disvā muni āha, |
| ciraṃ dhammarucīti maṃ; |
| Tatohaṃ avacaṃ buddhaṃ, |
| pubbakammapabhāvitaṃ. |
184.
| 6385 Suciraṃ satapuññalakkhaṇaṃ, |
| Patipubbena visuddhapaccayaṃ; |
| Ahamajjasupekkhanaṃ vata, |
| Tava passāmi nirupamaṃ viggahaṃ. |
185.
| 6386 Suciraṃ vihatattamo mayā, |
| Sucirakkhena nadī visositā; |
| Suciraṃ amalaṃ visodhitaṃ, |
| Nayanaṃ ñāṇamayaṃ mahāmune. |
186.
| 6387 Cirakālasamaṅgito tayā, |
| Avinaṭṭho punarantaraṃ ciraṃ; |
| Punarajjasamāgato tayā, |
| Na hi nassanti katāni gotama. |
187.
| 6388 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
188.
| 6389 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
189.
| 6390 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6391 Itthaṃ sudaṃ āyasmā dhammaruciyo thero imā gāthāyo abhāsitthāti.
6392 Dhammaruciyattherassāpadānaṃ navamaṃ.