-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
49.10 Sālamaṇḍapiyattheraapadāna
Paṃsukūlavagga
Sālamaṇḍapiyattheraapadāna
190.
| 6393 “Ajjhogāhetvā sālavanaṃ, |
| sukato assamo mama; |
| Sālapupphehi sañchanno, |
| vasāmi vipine tadā. |
191.
| 6394 Piyadassī ca bhagavā, |
| sayambhū aggapuggalo; |
| Vivekakāmo sambuddho, |
| sālavanamupāgami. |
192.
| 6395 Assamā abhinikkhamma, |
| pavanaṃ agamāsahaṃ; |
| Mūlaphalaṃ gavesanto, |
| āhiṇḍāmi vane tadā. |
193.
| 6396 Tatthaddasāsiṃ sambuddhaṃ, |
| piyadassiṃ mahāyasaṃ; |
| Sunisinnaṃ samāpannaṃ, |
| virocantaṃ mahāvane. |
194.
| 6397 Catudaṇḍe ṭhapetvāna, |
| buddhassa uparī ahaṃ; |
| Maṇḍapaṃ sukataṃ katvā, |
| sālapupphehi chādayiṃ. |
195.
| 6398 Sattāhaṃ dhārayitvāna, |
| maṇḍapaṃ sālachāditaṃ; |
| Tattha cittaṃ pasādetvā, |
| buddhaseṭṭhamavandahaṃ. |
196.
| 6399 Bhagavā tamhi samaye, |
| vuṭṭhahitvā samādhito; |
| Yugamattaṃ pekkhamāno, |
| nisīdi purisuttamo. |
197.
| 6400 Sāvako varuṇo nāma, |
| piyadassissa satthuno; |
| Vasīsatasahassehi, |
| upagacchi vināyakaṃ. |
198.
| 6401 Piyadassī ca bhagavā, |
| lokajeṭṭho narāsabho; |
| Bhikkhusaṃghe nisīditvā, |
| sitaṃ pātukarī jino. |
199.
| 6402 Anuruddho upaṭṭhāko, |
| piyadassissa satthuno; |
| Ekaṃsaṃ cīvaraṃ katvā, |
| apucchittha mahāmuniṃ. |
200.
| 6403 ‘Ko nu kho bhagavā hetu, |
| sitakammassa satthuno; |
| Kāraṇe vijjamānamhi, |
| satthā pātukare sitaṃ’. |
201.
| 6404 ‘Sattāhaṃ sālacchadanaṃ, |
| yo me dhāresi māṇavo; |
| Tassa kammaṃ saritvāna, |
| sitaṃ pātukariṃ ahaṃ. |
202.
| 6405 Anokāsaṃ na passāmi, |
| yattha puññaṃ vipaccati; |
| Devaloke manusse vā, |
| okāsova na sammati. |
203.
| 6406 Devaloke vasantassa, |
| puññakammasamaṅgino; |
| Yāvatā parisā tassa, |
| sālacchannā bhavissati. |
204.
| 6407 Tattha dibbehi naccehi, |
| gītehi vāditehi ca; |
| Ramissati sadā santo, |
| puññakammasamāhito. |
205.
| 6408 Yāvatā parisā tassa, |
| gandhagandhī bhavissati; |
| Sālassa pupphavasso ca, |
| pavassissati tāvade. |
206.
| 6409 Tato cutoyaṃ manujo, |
| mānusaṃ āgamissati; |
| Idhāpi sālacchadanaṃ, |
| sabbakālaṃ dharissati. |
207.
| 6410 Idha naccañca gītañca, |
| sammatāḷasamāhitaṃ; |
| Parivāressanti maṃ niccaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
208.
| 6411 Uggacchante ca sūriye, |
| sālavassaṃ pavassati; |
| Puññakammena saṃyuttaṃ, |
| vassate sabbakālikaṃ. |
209.
| 6412 Aṭṭhārase kappasate, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
210.
| 6413 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo. |
211.
| 6414 Dhammaṃ abhisamentassa, |
| sālacchannaṃ bhavissati; |
| Citake jhāyamānassa, |
| chadanaṃ tattha hessati’. |
212.
| 6415 Vipākaṃ kittayitvāna, |
| piyadassī mahāmuni; |
| Parisāya dhammaṃ desesi, |
| tappento dhammavuṭṭhiyā. |
213.
| 6416 Tiṃsakappāni devesu, |
| devarajjamakārayiṃ; |
| Saṭṭhi ca sattakkhattuñca, |
| cakkavattī ahosahaṃ. |
214.
| 6417 Devalokā idhāgantvā, |
| labhāmi vipulaṃ sukhaṃ; |
| Idhāpi sālacchadanaṃ, |
| maṇḍapassa idaṃ phalaṃ. |
215.
| 6418 Ayaṃ pacchimako mayhaṃ, |
| carimo vattate bhavo; |
| Idhāpi sālacchadanaṃ, |
| hessati sabbakālikaṃ. |
216.
| 6419 Mahāmuniṃ tosayitvā, |
| gotamaṃ sakyapuṅgavaṃ; |
| Pattomhi acalaṃ ṭhānaṃ, |
| hitvā jayaparājayaṃ. |
217.
| 6420 Aṭṭhārase kappasate, |
| yaṃ buddhamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
218.
| 6421 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
219.
| 6422 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
220.
| 6423 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (5158) |
6424 Itthaṃ sudaṃ āyasmā sālamaṇḍapiyo thero imā gāthāyo abhāsitthāti.
6425 Sālamaṇḍapiyattherassāpadānaṃ dasamaṃ.
6426 Paṃsukūlavaggo ekūnapaññāsamo.
6427 Tassuddānaṃ
| 6428 Paṃsukūlaṃ buddhasaññī, |
| bhisado ñāṇakittako; |
| Candanī dhātupūjī ca, |
| pulinuppādakopi ca. |
| 6429 Taraṇo dhammaruciko, |
| sālamaṇḍapiyo tathā; |
| Satāni dve honti gāthā, |
| ūnavīsatimeva ca. |