-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
49.8 Taraṇiyattheraapadāna
Paṃsukūlavagga
Taraṇiyattheraapadāna
148.
| 6347 “Atthadassī tu bhagavā, |
| sayambhū lokanāyako; |
| Vinatā nadiyā tīraṃ, |
| upāgacchi tathāgato. |
149.
| 6348 Udakā abhinikkhamma, |
| kacchapo vārigocaro; |
| Buddhaṃ tāretukāmohaṃ, |
| upesiṃ lokanāyakaṃ. |
150.
| 6349 ‘Abhirūhatu maṃ buddho, |
| atthadassī mahāmuni; |
| Ahaṃ taṃ tārayissāmi, |
| dukkhassantakaro tuvaṃ’. |
151.
| 6350 Mama saṅkappamaññāya, |
| atthadassī mahāyaso; |
| Abhirūhitvā me piṭṭhiṃ, |
| aṭṭhāsi lokanāyako. |
152.
| 6351 Yato sarāmi attānaṃ, |
| yato pattosmi viññutaṃ; |
| Sukhaṃ me tādisaṃ natthi, |
| phuṭṭhe pādatale yathā. |
153.
| 6352 Uttaritvāna sambuddho, |
| atthadassī mahāyaso; |
| Naditīramhi ṭhatvāna, |
| imā gāthā abhāsatha. |
154.
| 6353 ‘Yāvatā vattate cittaṃ, |
| gaṅgāsotaṃ tarāmahaṃ; |
| Ayañca kacchapo rājā, |
| tāresi mama paññavā. |
155.
| 6354 Iminā buddhataraṇena, |
| mettacittavatāya ca; |
| Aṭṭhārase kappasate, |
| devaloke ramissati. |
156.
| 6355 Devalokā idhāgantvā, |
| sukkamūlena codito; |
| Ekāsane nisīditvā, |
| kaṅkhāsotaṃ tarissati. |
157.
| 6356 Yathāpi bhaddake khette, |
| bījaṃ appampi ropitaṃ; |
| Sammādhāre pavecchante, |
| phalaṃ toseti kassakaṃ’. |
158.
| 6357 Tathevidaṃ buddhakhettaṃ, |
| sammāsambuddhadesitaṃ; |
| Sammādhāre pavecchante, |
| phalaṃ maṃ tosayissati. |
159.
| 6358 Padhānapahitattomhi, |
| upasanto nirūpadhi; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
160.
| 6359 Aṭṭhārase kappasate, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| taraṇāya idaṃ phalaṃ. |
161.
| 6360 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
162.
| 6361 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
163.
| 6362 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6363 Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.
6364 Taraṇiyattherassāpadānaṃ aṭṭhamaṃ.