-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
49.7 Pulinuppādakattheraapadāna
Paṃsukūlavagga
Pulinuppādakattheraapadāna
111.
| 6308 “Pabbate himavantamhi, |
| devalo nāma tāpaso; |
| Tattha me caṅkamo āsi, |
| amanussehi māpito. |
112.
| 6309 Jaṭābhārena bharito, |
| kamaṇḍaludharo sadā; |
| Uttamatthaṃ gavesanto, |
| vipinā nikkhamiṃ tadā. |
113.
| 6310 Cullāsītisahassāni, |
| sissā mayhaṃ upaṭṭhahuṃ; |
| Sakakammābhipasutā, |
| vasanti vipine tadā. |
114.
| 6311 Assamā abhinikkhamma, |
| akaṃ pulinacetiyaṃ; |
| Nānāpupphaṃ samānetvā, |
| taṃ cetiyamapūjayiṃ. |
115.
| 6312 Tattha cittaṃ pasādetvā, |
| assamaṃ pavisāmahaṃ; |
| Sabbe sissā samāgantvā, |
| etamatthaṃ pucchiṃsu maṃ. |
116.
| 6313 ‘Pulinena kato thūpo, |
| yaṃ tvaṃ deva namassasi; |
| Mayampi ñātumicchāma, |
| puṭṭho ācikkha no tuvaṃ’. |
117.
| 6314 ‘Niddiṭṭhā nu mantapade, |
| cakkhumanto mahāyasā; |
| Te kho ahaṃ namassāmi, |
| buddhaseṭṭhe mahāyase. |
118.
| 6315 Kīdisā te mahāvīrā, |
| sabbaññū lokanāyakā; |
| Kathaṃvaṇṇā kathaṃsīlā, |
| kīdisā te mahāyasā. |
119.
| 6316 Bāttiṃsalakkhaṇā buddhā, |
| cattālīsadijāpi ca; |
| Nettā gopakhumā tesaṃ, |
| jiñjukā phalasannibhā. |
120.
| 6317 Gacchamānā ca te buddhā, |
| yugamattañca pekkhare; |
| Na tesaṃ jāṇu nadati, |
| sandhisaddo na suyyati. |
121.
| 6318 Gacchamānā ca sugatā, |
| uddharantāva gacchare; |
| Paṭhamaṃ dakkhiṇaṃ pādaṃ, |
| buddhānaṃ esa dhammatā. |
122.
| 6319 Asambhītā ca te buddhā, |
| migarājāva kesarī; |
| Nevukkaṃsenti attānaṃ, |
| no ca vambhenti pāṇinaṃ. |
123.
| 6320 Mānāvamānato muttā, |
| samā sabbesu pāṇisu; |
| Anattukkaṃsakā buddhā, |
| buddhānaṃ esa dhammatā. |
124.
| 6321 Uppajjantā ca sambuddhā, |
| ālokaṃ dassayanti te; |
| Chappakāraṃ pakampenti, |
| kevalaṃ vasudhaṃ imaṃ. |
125.
| 6322 Passanti nirayañcete, |
| nibbāti nirayo tadā; |
| Pavassati mahāmegho, |
| buddhānaṃ esa dhammatā. |
126.
| 6323 Īdisā te mahānāgā, |
| atulā ca mahāyasā; |
| Vaṇṇato anatikkantā, |
| appameyyā tathāgatā’. |
127.
| 6324 Anumodiṃsu me vākyaṃ, |
| sabbe sissā sagāravā; |
| Tathā ca paṭipajjiṃsu, |
| yathāsatti yathābalaṃ. |
128.
| 6325 Paṭipūjenti pulinaṃ, |
| sakakammābhilāsino; |
| Saddahantā mama vākyaṃ, |
| buddhasakkatamānasā. |
129.
| 6326 Tadā cavitvā tusitā, |
| devaputto mahāyaso; |
| Uppajji mātukucchimhi, |
| dasasahassi kampatha. |
130.
| 6327 Assamassāvidūramhi, |
| caṅkamamhi ṭhito ahaṃ; |
| Sabbe sissā samāgantvā, |
| āgacchuṃ mama santike. |
131.
| 6328 ‘Usabhova mahī nadati, |
| migarājāva kūjati; |
| Susumārova saḷati, |
| kiṃ vipāko bhavissati’. |
132.
| 6329 ‘Yaṃ pakittemi sambuddhaṃ, |
| sikatāthūpasantike; |
| So dāni bhagavā satthā, |
| mātukucchimupāgami’. |
133.
| 6330 Tesaṃ dhammakathaṃ vatvā, |
| kittayitvā mahāmuniṃ; |
| Uyyojetvā sake sisse, |
| pallaṅkamābhujiṃ ahaṃ. |
134.
| 6331 Balañca vata me khīṇaṃ, |
| byādhinā paramena taṃ; |
| Buddhaseṭṭhaṃ saritvāna, |
| tattha kālaṅkato ahaṃ. |
135.
| 6332 Sabbe sissā samāgantvā, |
| akaṃsu citakaṃ tadā; |
| Kaḷevarañca me gayha, |
| citakaṃ abhiropayuṃ. |
136.
| 6333 Citakaṃ parivāretvā, |
| sīse katvāna añjaliṃ; |
| Sokasallaparetā te, |
| vikkandiṃsu samāgatā. |
137.
| 6334 Tesaṃ lālappamānānaṃ, |
| agamaṃ citakaṃ tadā; |
| ‘Ahaṃ ācariyo tumhaṃ, |
| mā socittha sumedhasā. |
138.
| 6335 Sadatthe vāyameyyātha, |
| rattindivamatanditā; |
| Mā vo pamattā ahuttha, |
| khaṇo vo paṭipādito’. |
139.
| 6336 Sake sissenusāsitvā, |
| devalokaṃ punāgamiṃ; |
| Aṭṭhārasa ca kappāni, |
| devaloke ramāmahaṃ. |
140.
| 6337 Satānaṃ pañcakkhattuñca, |
| cakkavattī ahosahaṃ; |
| Anekasatakkhattuñca, |
| devarajjamakārayiṃ. |
141.
| 6338 Avasesesu kappesu, |
| vokiṇṇo saṃsariṃ ahaṃ; |
| Duggatiṃ nābhijānāmi, |
| uppādassa idaṃ phalaṃ. |
142.
| 6339 Yathā komudike māse, |
| bahū pupphanti pādapā; |
| Tathevāhampi samaye, |
| pupphitomhi mahesinā. |
143.
| 6340 Vīriyaṃ me dhuradhorayhaṃ, |
| yogakkhemādhivāhanaṃ; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
144.
| 6341 Satasahassito kappe, |
| yaṃ buddhamabhikittayiṃ; |
| Duggatiṃ nābhijānāmi, |
| kittanāya idaṃ phalaṃ. |
145.
| 6342 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
146.
| 6343 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
147.
| 6344 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6345 Itthaṃ sudaṃ āyasmā pulinuppādako thero imā gāthāyo abhāsitthāti.
6346 Pulinuppādakattherassāpadānaṃ sattamaṃ.