-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
49.6 Dhātupūjakattheraapadāna
Paṃsukūlavagga
Dhātupūjakattheraapadāna
106.
| 6301 “Nibbute lokanāthamhi, |
| siddhatthe lokanāyake; |
| Mama ñātī samānetvā, |
| dhātupūjaṃ akāsahaṃ. |
107.
| 6302 Catunnavutito kappe, |
| yaṃ dhātumabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| dhātupūjāyidaṃ phalaṃ. |
108.
| 6303 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
109.
| 6304 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
110.
| 6305 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6306 Itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo abhāsitthāti.
6307 Dhātupūjakattherassāpadānaṃ chaṭṭhaṃ.