-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
49.5 Candanamāliyattheraapadāna
Paṃsukūlavagga
Candanamāliyattheraapadāna
75.
| 6268 “Pañca kāmaguṇe hitvā, |
| piyarūpe manorame; |
| Asītikoṭiyo hitvā, |
| pabbajiṃ anagāriyaṃ. |
76.
| 6269 Pabbajitvāna kāyena, |
| pāpakammaṃ vivajjayiṃ; |
| Vacīduccaritaṃ hitvā, |
| nadīkūle vasāmahaṃ. |
77.
| 6270 Ekakaṃ maṃ viharantaṃ, |
| buddhaseṭṭho upāgami; |
| Nāhaṃ jānāmi buddhoti, |
| akāsiṃ paṭisanthāraṃ. |
78.
| 6271 Karitvā paṭisanthāraṃ, |
| nāmagottamapucchahaṃ; |
| ‘Devatānusi gandhabbo, |
| adu sakko purindado. |
79.
| 6272 Ko vā tvaṃ kassa vā putto, |
| mahābrahmā idhāgato; |
| Virocesi disā sabbā, |
| udayaṃ sūriyo yathā. |
80.
| 6273 Sahassārāni cakkāni, |
| pāde dissanti mārisa; |
| Ko vā tvaṃ kassa vā putto, |
| kathaṃ jānemu taṃ mayaṃ; |
| Nāmagottaṃ pavedehi, |
| saṃsayaṃ apanehi me. |
81.
| 6274 Namhi devo na gandhabbo, |
| namhi sakko purindado; |
| Brahmabhāvo ca me natthi, |
| etesaṃ uttamo ahaṃ. |
82.
| 6275 Atīto visayaṃ tesaṃ, |
| dālayiṃ kāmabandhanaṃ; |
| Sabbe kilese jhāpetvā, |
| patto sambodhimuttamaṃ’. |
83.
| 6276 Tassa vācaṃ suṇitvāhaṃ, |
| idaṃ vacanamabraviṃ; |
| ‘Yadi buddhoti sabbaññū, |
| nisīda tvaṃ mahāmune. |
84.
| 6277 Tamahaṃ pūjayissāmi, |
| dukkhassantakaro tuvaṃ’; |
| Pattharitvā jinacammaṃ, |
| adāsi satthuno ahaṃ. |
85.
| 6278 Nisīdi tattha bhagavā, |
| sīhova girigabbhare; |
| Khippaṃ pabbatamāruyha, |
| ambassa phalamaggahiṃ. |
86.
| 6279 Sālakalyāṇikaṃ pupphaṃ, |
| Candanañca mahārahaṃ; |
| Khippaṃ paggayha taṃ sabbaṃ, |
| Upetvā lokanāyakaṃ. |
87.
| 6280 Phalaṃ buddhassa datvāna, |
| sālapupphamapūjayiṃ; |
| Candanaṃ anulimpitvā, |
| avandiṃ satthuno ahaṃ. |
88.
| 6281 Pasannacitto sumano, |
| vipulāya ca pītiyā; |
| Ajinamhi nisīditvā, |
| sumedho lokanāyako. |
89.
| 6282 Mama kammaṃ pakittesi, |
| hāsayanto mamaṃ tadā; |
| ‘Iminā phaladānena, |
| gandhamālehi cūbhayaṃ. |
90.
| 6283 Pañcavīse kappasate, |
| devaloke ramissati; |
| Anūnamanasaṅkappo, |
| vasavattī bhavissati. |
91.
| 6284 Chabbīsatikappasate, |
| manussattaṃ gamissati; |
| Bhavissati cakkavattī, |
| cāturanto mahiddhiko. |
92.
| 6285 Vebhāraṃ nāma nagaraṃ, |
| vissakammena māpitaṃ; |
| Hessati sabbasovaṇṇaṃ, |
| nānāratanabhūsitaṃ. |
93.
| 6286 Eteneva upāyena, |
| saṃsarissati so bhave; |
| Sabbattha pūjito hutvā, |
| devatte atha mānuse. |
94.
| 6287 Pacchime bhave sampatte, |
| brahmabandhu bhavissati; |
| Agārā abhinikkhamma, |
| anagārī bhavissati; |
| Abhiññāpāragū hutvā, |
| nibbāyissatināsavo’. |
95.
| 6288 Idaṃ vatvāna sambuddho, |
| sumedho lokanāyako; |
| Mama nijjhāyamānassa, |
| pakkāmi anilañjase. |
96.
| 6289 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
97.
| 6290 Tusitato cavitvāna, |
| nibbattiṃ mātukucchiyaṃ; |
| Bhoge me ūnatā natthi, |
| yamhi gabbhe vasāmahaṃ. |
98.
| 6291 Mātukucchigate mayi, |
| annapānañca bhojanaṃ; |
| Mātuyā mama chandena, |
| nibbattati yadicchakaṃ. |
99.
| 6292 Jātiyā pañcavassena, |
| pabbajiṃ anagāriyaṃ; |
| Oropitamhi kesamhi, |
| arahattamapāpuṇiṃ. |
100.
| 6293 Pubbakammaṃ gavesanto, |
| orena nāddasaṃ ahaṃ; |
| Tiṃsakappasahassamhi, |
| mama kammamanussariṃ. |
101.
| 6294 Namo te purisājañña, |
| namo te purisuttama; |
| Tava sāsanamāgamma, |
| pattomhi acalaṃ padaṃ. |
102.
| 6295 Tiṃsakappasahassamhi, |
| yaṃ buddhamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
103.
| 6296 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
104.
| 6297 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
105.
| 6298 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6299 Itthaṃ sudaṃ āyasmā candanamāliyo thero imā gāthāyo abhāsitthāti.
6300 Candanamāliyattherassāpadānaṃ pañcamaṃ.