-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
49.4 Ñāṇathavikattheraapadāna
Paṃsukūlavagga
Ñāṇathavikattheraapadāna
46.
| 6236 “Dakkhiṇe himavantassa, |
| sukato assamo mama; |
| Uttamatthaṃ gavesanto, |
| vasāmi vipine tadā. |
47.
| 6237 Lābhālābhena santuṭṭho, |
| mūlena ca phalena ca; |
| Anvesanto ācariyaṃ, |
| vasāmi ekako ahaṃ. |
48.
| 6238 Sumedho nāma sambuddho, |
| loke uppajji tāvade; |
| Catusaccaṃ pakāseti, |
| uddharanto mahājanaṃ. |
49.
| 6239 Nāhaṃ suṇomi sambuddhaṃ, |
| napi me koci saṃsati; |
| Aṭṭhavasse atikkante, |
| assosiṃ lokanāyakaṃ. |
50.
| 6240 Aggidāruṃ nīharitvā, |
| sammajjitvāna assamaṃ; |
| Khāribhāraṃ gahetvāna, |
| nikkhamiṃ vipinā ahaṃ. |
51.
| 6241 Ekarattiṃ vasantohaṃ, |
| gāmesu nigamesu ca; |
| Anupubbena candavatiṃ, |
| tadāhaṃ upasaṅkamiṃ. |
52.
| 6242 Bhagavā tamhi samaye, |
| sumedho lokanāyako; |
| Uddharanto bahū satte, |
| deseti amataṃ padaṃ. |
53.
| 6243 Janakāyamatikkamma, |
| vanditvā jinasāgaraṃ; |
| Ekaṃsaṃ ajinaṃ katvā, |
| santhaviṃ lokanāyakaṃ. |
54.
| 6244 ‘Tuvaṃ satthā ca ketu ca, |
| dhajo yūpo ca pāṇinaṃ; |
| Parāyaṇo patiṭṭhā ca, |
| dīpo ca dvipaduttamo. |
6245 Ekavīsatimaṃ bhāṇavāraṃ.
55.
| 6246 Nepuñño dassane vīro, |
| tāresi janataṃ tuvaṃ; |
| Natthañño tārako loke, |
| tavuttaritaro mune. |
56.
| 6247 Sakkā theve kusaggena, |
| pametuṃ sāgaruttame; |
| Na tveva tava sabbaññu, |
| ñāṇaṃ sakkā pametave. |
57.
| 6248 Tuladaṇḍe ṭhapetvāna, |
| mahiṃ sakkā dharetave; |
| Na tveva tava paññāya, |
| pamāṇamatthi cakkhuma. |
58.
| 6249 Ākāso minituṃ sakkā, |
| rajjuyā aṅgulena vā; |
| Na tveva tava sabbaññu, |
| sīlaṃ sakkā pametave. |
59.
| 6250 Mahāsamudde udakaṃ, |
| ākāso ca vasundharā; |
| Parimeyyāni etāni, |
| appameyyosi cakkhuma’. |
60.
| 6251 Chahi gāthāhi sabbaññuṃ, |
| kittayitvā mahāyasaṃ; |
| Añjaliṃ paggahetvāna, |
| tuṇhī aṭṭhāsahaṃ tadā. |
61.
| 6252 Yaṃ vadanti sumedhoti, |
| bhūripaññaṃ sumedhasaṃ; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
62.
| 6253 ‘Yo me ñāṇaṃ pakittesi, |
| vippasannena cetasā; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
63.
| 6254 Sattasattati kappāni, |
| devaloke ramissati; |
| Sahassakkhattuṃ devindo, |
| devarajjaṃ karissati. |
64.
| 6255 Anekasatakkhattuñca, |
| cakkavattī bhavissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
65.
| 6256 Devabhūto manusso vā, |
| puññakammasamāhito; |
| Anūnamanasaṅkappo, |
| tikkhapañño bhavissati’. |
66.
| 6257 Tiṃsakappasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
67.
| 6258 Agārā abhinikkhamma, |
| pabbajissatikiñcano; |
| Jātiyā sattavassena, |
| arahattaṃ phusissati. |
68.
| 6259 Yato sarāmi attānaṃ, |
| yato pattosmi sāsanaṃ; |
| Etthantare na jānāmi, |
| cetanaṃ amanoramaṃ. |
69.
| 6260 Saṃsaritvā bhave sabbe, |
| sampattānubhaviṃ ahaṃ; |
| Bhoge me ūnatā natthi, |
| phalaṃ ñāṇassa thomane. |
70.
| 6261 Tiyaggī nibbutā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
71.
| 6262 Tiṃsakappasahassamhi, |
| yaṃ ñāṇamathaviṃ ahaṃ; |
| Duggatiṃ nābhijānāmi, |
| phalaṃ ñāṇassa thomane. |
72.
| 6263 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
73.
| 6264 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
74.
| 6265 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6266 Itthaṃ sudaṃ āyasmā ñāṇathaviko thero imā gāthāyo abhāsitthāti.
6267 Ñāṇathavikattherassāpadānaṃ catutthaṃ.