-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
49.3 Bhisadāyakattheraapadāna
Paṃsukūlavagga
Bhisadāyakattheraapadāna
27.
| 6215 “Ogayha yaṃ pokkharaṇiṃ, |
| nānākuñjarasevitaṃ; |
| Uddharāmi bhisaṃ tattha, |
| ghāsahetu ahaṃ tadā. |
28.
| 6216 Bhagavā tamhi samaye, |
| padumuttarasavhayo; |
| Rattambaradharo buddho, |
| gacchati anilañjase. |
29.
| 6217 Dhunanto paṃsukūlāni, |
| saddamassosahaṃ tadā; |
| Uddhaṃ nijjhāyamānohaṃ, |
| addasaṃ lokanāyakaṃ. |
30.
| 6218 Tattheva ṭhitako santo, |
| āyāciṃ lokanāyakaṃ; |
| ‘Madhuṃ bhisehi savati, |
| khīraṃ sappiṃ muḷālibhi. |
31.
| 6219 Paṭiggaṇhātu me buddho, |
| anukampāya cakkhumā’; |
| Tato kāruṇiko satthā, |
| oruhitvā mahāyaso. |
32.
| 6220 Paṭiggaṇhi mamaṃ bhikkhaṃ, |
| anukampāya cakkhumā; |
| Paṭiggahetvā sambuddho, |
| akā me anumodanaṃ. |
33.
| 6221 ‘Sukhī hotu mahāpuñña, |
| gati tuyhaṃ samijjhatu; |
| Iminā bhisadānena, |
| labhassu vipulaṃ sukhaṃ’. |
34.
| 6222 Idaṃ vatvāna sambuddho, |
| jalajuttamanāmako; |
| Bhikkhamādāya sambuddho, |
| ambarenāgamā jino. |
35.
| 6223 Tato bhisaṃ gahetvāna, |
| āgacchiṃ mama assamaṃ; |
| Bhisaṃ rukkhe lagetvāna, |
| mama dānamanussariṃ. |
36.
| 6224 Mahāvāto vuṭṭhahitvā, |
| sañcālesi vanaṃ tadā; |
| Ākāso abhinādittha, |
| asaniyā phalantiyā. |
37.
| 6225 Tato me asanīpāto, |
| matthake nipatī tadā; |
| Sohaṃ nisinnako santo, |
| tattha kālaṅkato ahuṃ. |
38.
| 6226 Puññakammena saṃyutto, |
| tusitaṃ upapajjahaṃ; |
| Kaḷevaraṃ me patitaṃ, |
| devaloke ramiṃ ahaṃ. |
39.
| 6227 Chaḷasītisahassāni, |
| nāriyo samalaṅkatā; |
| Sāyaṃ pātaṃ upaṭṭhanti, |
| bhisadānassidaṃ phalaṃ. |
40.
| 6228 Manussayonimāgantvā, |
| sukhito homahaṃ sadā; |
| Bhoge me ūnatā natthi, |
| bhisadānassidaṃ phalaṃ. |
41.
| 6229 Anukampitako tena, |
| devadevena tādinā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
42.
| 6230 Satasahassito kappe, |
| yaṃ bhisaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| bhisadānassidaṃ phalaṃ. |
43.
| 6231 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
44.
| 6232 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
45.
| 6233 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6234 Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti.
6235 Bhisadāyakattherassāpadānaṃ tatiyaṃ.