-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
49.2 Buddhasaññakattheraapadāna
Paṃsukūlavagga
Buddhasaññakattheraapadāna
9.
| 6195 “Ajjhāyako mantadharo, |
| tiṇṇaṃ vedāna pāragū; |
| Lakkhaṇe itihāse ca, |
| sanighaṇḍusakeṭubhe. |
10.
| 6196 Nadīsotapaṭibhāgā, |
| sissā āyanti me tadā; |
| Tesāhaṃ mante vācemi, |
| rattindivamatandito. |
11.
| 6197 Siddhattho nāma sambuddho, |
| loke uppajji tāvade; |
| Tamandhakāraṃ nāsetvā, |
| ñāṇālokaṃ pavattayi. |
12.
| 6198 Mama aññataro sisso, |
| sissānaṃ so kathesi me; |
| Sutvāna te etamatthaṃ, |
| ārocesuṃ mamaṃ tadā. |
13.
| 6199 ‘Buddho loke samuppanno, |
| sabbaññū lokanāyako; |
| Tassānuvattati jano, |
| lābho amhaṃ na vijjati. |
14.
| 6200 Adhiccuppattikā buddhā, |
| cakkhumanto mahāyasā; |
| Yannūnāhaṃ buddhaseṭṭhaṃ, |
| passeyyaṃ lokanāyakaṃ’. |
15.
| 6201 Ajinaṃ me gahetvāna, |
| vākacīraṃ kamaṇḍaluṃ; |
| Assamā abhinikkhamma, |
| sisse āmantayiṃ ahaṃ. |
16.
| 6202 Odumbarikapupphaṃva, |
| candamhi sasakaṃ yathā; |
| Vāyasānaṃ yathā khīraṃ, |
| dullabho lokanāyako. |
17.
| 6203 Buddho lokamhi uppanno, |
| manussattampi dullabhaṃ; |
| Ubhosu vijjamānesu, |
| savanañca sudullabhaṃ. |
18.
| 6204 Buddho loke samuppanno, |
| cakkhuṃ lacchāma no bhavaṃ; |
| Etha sabbe gamissāma, |
| sammāsambuddhasantikaṃ. |
19.
| 6205 Kamaṇḍaludharā sabbe, |
| kharājinanivāsino; |
| Te jaṭā bhārabharitā, |
| nikkhamuṃ vipinā tadā. |
20.
| 6206 Yugamattaṃ pekkhamānā, |
| uttamatthaṃ gavesino; |
| Āsattidosarahitā, |
| asambhītāva kesarī. |
21.
| 6207 Appakiccā aloluppā, |
| nipakā santavuttino; |
| Uñchāya caramānā te, |
| buddhaseṭṭhamupāgamuṃ. |
22.
| 6208 Diyaḍḍhayojane sese, |
| byādhi me upapajjatha; |
| Buddhaseṭṭhaṃ saritvāna, |
| tattha kālaṅkato ahaṃ. |
23.
| 6209 Catunnavutito kappe, |
| yaṃ saññamalabhiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhasaññāyidaṃ phalaṃ. |
24.
| 6210 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
25.
| 6211 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
26.
| 6212 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6213 Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.
6214 Buddhasaññakattherassāpadānaṃ dutiyaṃ.