-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
49.1 Paṃsukūlasaññakattheraapadāna
Paṃsukūlavagga
Paṃsukūlasaññakattheraapadāna
1.
| 6185 “Tisso nāmāsi bhagavā, |
| sayambhū aggapuggalo; |
| Paṃsukūlaṃ ṭhapetvāna, |
| vihāraṃ pāvisī jino. |
2.
| 6186 Vinataṃ dhanumādāya, |
| bhakkhatthāya cariṃ ahaṃ; |
| Maṇḍalaggaṃ gahetvāna, |
| kānanaṃ pāvisiṃ ahaṃ. |
3.
| 6187 Tatthaddasaṃ paṃsukūlaṃ, |
| dumagge laggitaṃ tadā; |
| Cāpaṃ tattheva nikkhippa, |
| sire katvāna añjaliṃ. |
4.
| 6188 Pasannacitto sumano, |
| vipulāya ca pītiyā; |
| Buddhaseṭṭhaṃ saritvāna, |
| paṃsukūlaṃ avandahaṃ. |
5.
| 6189 Dvenavute ito kappe, |
| paṃsukūlamavandahaṃ; |
| Duggatiṃ nābhijānāmi, |
| vandanāya idaṃ phalaṃ. |
6.
| 6190 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
7.
| 6191 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
8.
| 6192 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
6193 Itthaṃ sudaṃ āyasmā paṃsukūlasaññako thero imā gāthāyo abhāsitthāti.
6194 Paṃsukūlasaññakattherassāpadānaṃ paṭhamaṃ.