-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
46.9 Paṭṭipupphiyattheraapadāna
Jagatidāyakavagga
Paṭṭipupphiyattheraapadāna
58.
| 5952 “Nīharante sarīramhi, |
| vajjamānāsu bherisu; |
| Pasannacitto sumano, |
| paṭṭipupphamapūjayiṃ. |
59.
| 5953 Satasahassito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| dehapūjāyidaṃ phalaṃ. |
60.
| 5954 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
61.
| 5955 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
62.
| 5956 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5957 Itthaṃ sudaṃ āyasmā paṭṭipupphiyo thero imā gāthāyo abhāsitthāti.
5958 Paṭṭipupphiyattherassāpadānaṃ navamaṃ.