-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
46.8 Jātipupphiyattheraapadāna
Jagatidāyakavagga
Jātipupphiyattheraapadāna
49.
| 5941 “Parinibbute bhagavati, |
| padumuttare mahāyase; |
| Pupphavaṭaṃsake katvā, |
| sarīramabhiropayiṃ. |
50.
| 5942 Tattha cittaṃ pasādetvā, |
| nimmānaṃ agamāsahaṃ; |
| Devalokagato santo, |
| puññakammaṃ sarāmahaṃ. |
51.
| 5943 Ambarā pupphavasso me, |
| sabbakālaṃ pavassati; |
| Saṃsarāmi manusse ce, |
| rājā homi mahāyaso. |
52.
| 5944 Tahiṃ kusumavasso me, |
| abhivassati sabbadā; |
| Tasseva pupphapūjāya, |
| vāhasā sabbadassino. |
53.
| 5945 Ayaṃ pacchimako mayhaṃ, |
| carimo vattate bhavo; |
| Ajjāpi pupphavasso me, |
| abhivassati sabbadā. |
54.
| 5946 Satasahassito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| dehapūjāyidaṃ phalaṃ. |
55.
| 5947 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
56.
| 5948 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
57.
| 5949 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5950 Itthaṃ sudaṃ āyasmā jātipupphiyo thero imā gāthāyo abhāsitthāti.
5951 Jātipupphiyattherassāpadānaṃ aṭṭhamaṃ.