-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
46.7 Ekachattiyattheraapadāna
Jagatidāyakavagga
Ekachattiyattheraapadāna
37.
| 5927 “Aṅgārajātā pathavī, |
| kukkuḷānugatā mahī; |
| Padumuttaro bhagavā, |
| abbhokāsamhi caṅkami. |
38.
| 5928 Paṇḍaraṃ chattamādāya, |
| addhānaṃ paṭipajjahaṃ; |
| Tattha disvāna sambuddhaṃ, |
| vitti me upapajjatha. |
39.
| 5929 Marīciyotthaṭā bhūmi, |
| aṅgārāva mahī ayaṃ; |
| Upahanti mahāvātā, |
| sarīrassāsukhepanā. |
40.
| 5930 Sītaṃ uṇhaṃ vihanantaṃ, |
| vātātapanivāraṇaṃ; |
| Paṭiggaṇha imaṃ chattaṃ, |
| phassayissāmi nibbutiṃ. |
41.
| 5931 Anukampako kāruṇiko, |
| padumuttaro mahāyaso; |
| Mama saṅkappamaññāya, |
| paṭiggaṇhi tadā jino. |
42.
| 5932 Tiṃsa kappāni devindo, |
| devarajjamakārayiṃ; |
| Satānaṃ pañcakkhattuñca, |
| cakkavattī ahosahaṃ. |
43.
| 5933 Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ; |
| Anubhomi sakaṃ kammaṃ, |
| pubbe sukatamattano. |
44.
| 5934 Ayaṃ me pacchimā jāti, |
| carimo vattate bhavo; |
| Ajjāpi setacchattaṃ me, |
| sabbakālaṃ dharīyati. |
45.
| 5935 Satasahassito kappe, |
| yaṃ chattamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| chattadānassidaṃ phalaṃ. |
46.
| 5936 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
47.
| 5937 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
48.
| 5938 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5939 Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti.
5940 Ekachattiyattherassāpadānaṃ sattamaṃ.