-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
46.6 Vanakoraṇḍiyattheraapadāna
Jagatidāyakavagga
Vanakoraṇḍiyattheraapadāna
32.
| 5920 “Siddhatthassa bhagavato, |
| lokajeṭṭhassa tādino; |
| Vanakoraṇḍamādāya, |
| buddhassa abhiropayiṃ. |
33.
| 5921 Catunnavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
34.
| 5922 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
35.
| 5923 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
36.
| 5924 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5925 Itthaṃ sudaṃ āyasmā vanakoraṇḍiyo thero imā gāthāyo abhāsitthāti.
5926
Vanakoraṇḍiyattherassāpadānaṃ chaṭṭhaṃ.
Vīsatimaṃ bhāṇavāraṃ.