-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
46.10 Gandhapūjakattheraapadāna
Jagatidāyakavagga
Gandhapūjakattheraapadāna
63.
| 5959 “Citāsu kurumānāsu, |
| nānāgandhe samāhaṭe; |
| Pasannacitto sumano, |
| gandhamuṭṭhimapūjayiṃ. |
64.
| 5960 Satasahassito kappe, |
| citakaṃ yamapūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| citapūjāyidaṃ phalaṃ. |
65.
| 5961 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
66.
| 5962 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
67.
| 5963 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (4771) |
5964 Itthaṃ sudaṃ āyasmā gandhapūjako thero imā gāthāyo abhāsitthāti.
5965 Gandhapūjakattherassāpadānaṃ dasamaṃ.
5966 Jagatidāyakavaggo chacattālīsamo.
5967 Tassuddānaṃ
| 5968 Jagatī morahatthī ca, |
| āsanī ukkadhārako; |
| Akkami vanakoraṇḍi, |
| chattado jātipūjako. |
| 5969 Paṭṭipupphī ca yo thero, |
| dasamo gandhapūjako; |
| Sattasaṭṭhi ca gāthāyo, |
| gaṇitāyo vibhāvibhi. |