-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
46.2 Morahatthiyattheraapadāna
Jagatidāyakavagga
Morahatthiyattheraapadāna
9.
| 5889 “Morahatthaṃ gahetvāna, |
| upesiṃ lokanāyakaṃ; |
| Pasannacitto sumano, |
| morahatthamadāsahaṃ. |
10.
| 5890 Iminā morahatthena, |
| cetanāpaṇidhīhi ca; |
| Nibbāyiṃsu tayo aggī, |
| labhāmi vipulaṃ sukhaṃ. |
11.
| 5891 Aho buddhā aho dhammā, |
| aho no satthusampadā; |
| Datvānahaṃ morahatthaṃ, |
| labhāmi vipulaṃ sukhaṃ. |
12.
| 5892 Tiyaggī nibbutā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
13.
| 5893 Ekatiṃse ito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| morahatthassidaṃ phalaṃ. |
14.
| 5894 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
15.
| 5895 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
16.
| 5896 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5897 Itthaṃ sudaṃ āyasmā morahatthiyo thero imā gāthāyo abhāsitthāti.
5898 Morahatthiyattherassāpadānaṃ dutiyaṃ.