-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
46.1 Jagatidāyakattheraapadāna
Jagatidāyakavagga
Jagatidāyakattheraapadāna
1.
| 5879 “Dhammadassissa munino, |
| bodhiyā pādaputtame; |
| Pasannacitto sumano, |
| jagatiṃ kārayiṃ ahaṃ. |
2.
| 5880 Darito pabbatato vā, |
| rukkhato patito ahaṃ; |
| Cuto patiṭṭhaṃ vindāmi, |
| jagatiyā idaṃ phalaṃ. |
3.
| 5881 Na me corā vihesanti, |
| nātimaññanti khattiyā; |
| Sabbāmittetikkamāmi, |
| jagatiyā idaṃ phalaṃ. |
4.
| 5882 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Sabbattha pūjito homi, |
| jagatiyā idaṃ phalaṃ. |
5.
| 5883 Aṭṭhārase kappasate, |
| jagatiṃ kārayiṃ ahaṃ; |
| Duggatiṃ nābhijānāmi, |
| jagatidānassidaṃ phalaṃ. |
6.
| 5884 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
7.
| 5885 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
8.
| 5886 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
5887 Itthaṃ sudaṃ āyasmā jagatidāyako thero imā gāthāyo abhāsitthāti.
5888 Jagatidāyakattherassāpadānaṃ paṭhamaṃ.