-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
46.3 Sīhāsanabījiyattheraapadāna
Jagatidāyakavagga
Sīhāsanabījiyattheraapadāna
17.
| 5899 “Tissassāhaṃ bhagavato, |
| bodhirukkhamavandiyaṃ; |
| Paggayha bījaniṃ tattha, |
| sīhāsanamabījahaṃ. |
18.
| 5900 Dvenavute ito kappe, |
| sīhāsanamabījahaṃ; |
| Duggatiṃ nābhijānāmi, |
| bījanāya idaṃ phalaṃ. |
19.
| 5901 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
20.
| 5902 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
21.
| 5903 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5904 Itthaṃ sudaṃ āyasmā sīhāsanabījiyo thero imā gāthāyo abhāsitthāti.
5905 Sīhāsanabījiyattherassāpadānaṃ tatiyaṃ.