-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
45.9 Vedikārakattheraapadāna
Vibhītakavagga
Vedikārakattheraapadāna
61.
| 5851 “Padumuttarassa bhagavato, |
| Bodhiyā pādaputtame; |
| Vedikaṃ sukataṃ katvā, |
| Sakaṃ cittaṃ pasādayiṃ. |
62.
| 5852 Atoḷārāni bhaṇḍāni, |
| katāni akatāni ca; |
| Antalikkhā pavassanti, |
| vedikāya idaṃ phalaṃ. |
63.
| 5853 Ubhato byūḷhasaṅgāme, |
| pakkhandanto bhayānake; |
| Bhayabheravaṃ na passāmi, |
| vedikāya idaṃ phalaṃ. |
64.
| 5854 Mama saṅkappamaññāya, |
| byamhaṃ nibbattate subhaṃ; |
| Sayanāni mahagghāni, |
| vedikāya idaṃ phalaṃ. |
65.
| 5855 Satasahassito kappe, |
| yaṃ vedikamakārayiṃ; |
| Duggatiṃ nābhijānāmi, |
| vedikāya idaṃ phalaṃ. |
66.
| 5856 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
67.
| 5857 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
68.
| 5858 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5859 Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.
5860 Vedikārakattherassāpadānaṃ navamaṃ.