-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
45.10 Bodhigharadāyakattheraapadāna
Vibhītakavagga
Bodhigharadāyakattheraapadāna
69.
| 5861 “Siddhatthassa bhagavato, |
| dvipadindassa tādino; |
| Pasannacitto sumano, |
| bodhigharamakārayiṃ. |
70.
| 5862 Tusitaṃ upapannomhi, |
| vasāmi ratane ghare; |
| Na me sītaṃ vā uṇhaṃ vā, |
| vāto gatte na samphuse. |
71.
| 5863 Pañcasaṭṭhimhito kappe, |
| cakkavattī ahosahaṃ; |
| Kāsikaṃ nāma nagaraṃ, |
| vissakammena māpitaṃ. |
72.
| 5864 Dasayojanaāyāmaṃ, |
| aṭṭhayojanavitthataṃ; |
| Na tamhi nagare atthi, |
| kaṭṭhaṃ vallī ca mattikā. |
73.
| 5865 Tiriyaṃ yojanaṃ āsi, |
| addhayojanavitthataṃ; |
| Maṅgalo nāma pāsādo, |
| vissakammena māpito. |
74.
| 5866 Cullāsītisahassāni, |
| thambhā soṇṇamayā ahuṃ; |
| Maṇimayā ca niyyūhā, |
| chadanaṃ rūpiyaṃ ahu. |
75.
| 5867 Sabbasoṇṇamayaṃ gharaṃ, |
| vissakammena māpitaṃ; |
| Ajjhāvutthaṃ mayā etaṃ, |
| gharadānassidaṃ phalaṃ. |
76.
| 5868 Te sabbe anubhotvāna, |
| devamānusake bhave; |
| Ajjhapattomhi nibbānaṃ, |
| santipadamanuttaraṃ. |
77.
| 5869 Tiṃsakappasahassamhi, |
| bodhigharamakārayiṃ; |
| Duggatiṃ nābhijānāmi, |
| gharadānassidaṃ phalaṃ. |
78.
| 5870 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
79.
| 5871 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
80.
| 5872 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (4704) |
5873 Itthaṃ sudaṃ āyasmā bodhigharadāyako thero imā gāthāyo abhāsitthāti.
5874 Bodhigharadāyakattherassāpadānaṃ dasamaṃ.
5875 Vibhītakavaggo pañcacattālīsamo.
5876 Tassuddānaṃ
| 5877 Vibhītakī kolaphalī, |
| billabhallātakappado; |
| Uttalambaṭakī ceva, |
| āsanī pādapīṭhako. |
| 5878 Vediko bodhighariko, |
| gāthāyo gaṇitāpi ca; |
| Ekūnāsītikā sabbā, |
| asmiṃ vagge pakittitā. |