-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
45.8 Pādapīṭhiyattheraapadāna
Vibhītakavagga
Pādapīṭhiyattheraapadāna
50.
| 5838 “Sumedho nāma sambuddho, |
| aggo kāruṇiko muni; |
| Tārayitvā bahū satte, |
| nibbuto so mahāyaso. |
51.
| 5839 Sīhāsanassa sāmantā, |
| sumedhassa mahesino; |
| Pasannacitto sumano, |
| pādapīṭhamakārayiṃ. |
52.
| 5840 Katvāna kusalaṃ kammaṃ, |
| sukhapākaṃ sukhudrayaṃ; |
| Puññakammena saṃyutto, |
| tāvatiṃsamagacchahaṃ. |
53.
| 5841 Tattha me vasamānassa, |
| puññakammasamaṅgino; |
| Padāni uddharantassa, |
| soṇṇapīṭhā bhavanti me. |
54.
| 5842 Lābhā tesaṃ suladdhaṃ vo, |
| ye labhanti upassutiṃ; |
| Nibbute kāraṃ katvāna, |
| labhanti vipulaṃ sukhaṃ. |
55.
| 5843 Mayāpi sukataṃ kammaṃ, |
| vāṇijjaṃ suppayojitaṃ; |
| Pādapīṭhaṃ karitvāna, |
| soṇṇapīṭhaṃ labhāmahaṃ. |
56.
| 5844 Yaṃ yaṃ disaṃ pakkamāmi, |
| kenaci kiccayenahaṃ; |
| Soṇṇapīṭhe akkamāmi, |
| puññakammassidaṃ phalaṃ. |
57.
| 5845 Tiṃsakappasahassamhi, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pādapīṭhassidaṃ phalaṃ. |
58.
| 5846 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
59.
| 5847 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
60.
| 5848 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5849 Itthaṃ sudaṃ āyasmā pādapīṭhiyo thero imā gāthāyo abhāsitthāti.
5850 Pādapīṭhiyattherassāpadānaṃ aṭṭhamaṃ.