-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
45.7 Sīhāsanikattheraapadāna
Vibhītakavagga
Sīhāsanikattheraapadāna
42.
| 5828 “Padumuttarassa bhagavato, |
| Sabbabhūtahitesino; |
| Pasannacitto sumano, |
| Sīhāsanamadāsahaṃ. |
43.
| 5829 Devaloke manusse vā, |
| yattha yattha vasāmahaṃ; |
| Labhāmi vipulaṃ byamhaṃ, |
| sīhāsanassidaṃ phalaṃ. |
44.
| 5830 Soṇṇamayā rūpimayā, |
| lohitaṅgamayā bahū; |
| Maṇimayā ca pallaṅkā, |
| nibbattanti mamaṃ sadā. |
45.
| 5831 Bodhiyā āsanaṃ katvā, |
| jalajuttamanāmino; |
| Ucce kule pajāyāmi, |
| aho dhammasudhammatā. |
46.
| 5832 Satasahassito kappe, |
| sīhāsanamakāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| sīhāsanassidaṃ phalaṃ. |
47.
| 5833 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
48.
| 5834 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
49.
| 5835 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5836 Itthaṃ sudaṃ āyasmā sīhāsaniko thero imā gāthāyo abhāsitthāti.
5837 Sīhāsanikattherassāpadānaṃ sattamaṃ.