-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
45.6 Ambāṭakiyattheraapadāna
Vibhītakavagga
Ambāṭakiyattheraapadāna
36.
| 5820 “Supupphitaṃ sālavanaṃ, |
| ogayha vessabhū muni; |
| Nisīdi giriduggesu, |
| abhijātova kesarī. |
37.
| 5821 Pasannacitto sumano, |
| ambāṭakamapūjayiṃ; |
| Puññakkhettaṃ anuttaraṃ, |
| pasanno sehi pāṇibhi. |
38.
| 5822 Ekatiṃse ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
39.
| 5823 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
40.
| 5824 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
41.
| 5825 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5826 Itthaṃ sudaṃ āyasmā ambāṭakiyo thero imā gāthāyo abhāsitthāti.
5827 Ambāṭakiyattherassāpadānaṃ chaṭṭhaṃ.