-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
44.9 Ambapiṇḍiyattheraapadāna
Ekavihārivagga
Ambapiṇḍiyattheraapadāna
72.
| 5751 “Hatthirājā tadā āsiṃ, |
| īsādanto uruḷhavā; |
| Vicaranto brahāraññe, |
| addasaṃ lokanāyakaṃ. |
73.
| 5752 Ambapiṇḍaṃ gahetvāna, |
| adāsiṃ satthuno ahaṃ; |
| Paṭiggaṇhi mahāvīro, |
| siddhattho lokanāyako. |
74.
| 5753 Mama nijjhāyamānassa, |
| paribhuñji tadā jino; |
| Tattha cittaṃ pasādetvā, |
| tusitaṃ upapajjahaṃ. |
75.
| 5754 Tato ahaṃ cavitvāna, |
| cakkavattī ahosahaṃ; |
| Eteneva upāyena, |
| anubhutvāna sampadā. |
76.
| 5755 Padhānapahitattohaṃ, |
| upasanto nirūpadhi; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
77.
| 5756 Catunnavutito kappe, |
| yaṃ phalamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
78.
| 5757 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
79.
| 5758 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
80.
| 5759 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5760 Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti.
5761 Ambapiṇḍiyattherassāpadānaṃ navamaṃ.