-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
44.10 Ambaphaliyattheraapadāna
Ekavihārivagga
Ambaphaliyattheraapadāna
81.
| 5762 “Padumuttarabuddhassa, |
| lokajeṭṭhassa tādino; |
| Piṇḍāya vicarantassa, |
| dhārato uttamaṃ yasaṃ. |
82.
| 5763 Aggaphalaṃ gahetvāna, |
| vippasannena cetasā; |
| Dakkhiṇeyyassa vīrassa, |
| adāsiṃ satthuno ahaṃ. |
83.
| 5764 Tena kammena dvipadinda, |
| lokajeṭṭha narāsabha; |
| Pattomhi acalaṃ ṭhānaṃ, |
| hitvā jayaparājayaṃ. |
84.
| 5765 Satasahassito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| aggadānassidaṃ phalaṃ. |
85.
| 5766 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
86.
| 5767 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
87.
| 5768 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (4624) |
5769 Itthaṃ sudaṃ āyasmā ambaphaliyo thero imā gāthāyo abhāsitthāti.
5770 Ambaphaliyattherassāpadānaṃ dasamaṃ.
5771 Ekavihārivaggo catucattālīsamo.
5772 Tassuddānaṃ
| 5773 Thero ekavihārī ca, |
| saṅkhiyo pāṭihīrako; |
| Thaviko ucchukhaṇḍī ca, |
| kaḷambaambāṭakado. |
| 5774 Harītakambapiṇḍī ca, |
| ambado dasamo yati; |
| Chaḷasīti ca gāthāyo, |
| gaṇitāyo vibhāvibhi. |