-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
44.8 Harītakadāyakattheraapadāna
Ekavihārivagga
Harītakadāyakattheraapadāna
60.
| 5737 “Harītakaṃ āmalakaṃ, |
| ambajambuvibhītakaṃ; |
| Kolaṃ bhallātakaṃ billaṃ, |
| sayameva harāmahaṃ. |
61.
| 5738 Disvāna pabbhāragataṃ, |
| jhāyiṃ jhānarataṃ muniṃ; |
| Ābādhena āpīḷentaṃ, |
| adutīyaṃ mahāmuniṃ. |
62.
| 5739 Harītakaṃ gahetvāna, |
| sayambhussa adāsahaṃ; |
| Khādamattamhi bhesajje, |
| byādhi passambhi tāvade. |
63.
| 5740 Pahīnadaratho buddho, |
| anumodamakāsi me; |
| ‘Bhesajjadāneniminā, |
| byādhivūpasamena ca. |
64.
| 5741 Devabhūto manusso vā, |
| jāto vā aññajātiyā; |
| Sabbattha sukhito hotu, |
| mā ca te byādhimāgamā’. |
65.
| 5742 Idaṃ vatvāna sambuddho, |
| sayambhū aparājito; |
| Nabhaṃ abbhuggamī dhīro, |
| haṃsarājāva ambare. |
66.
| 5743 Yato harītakaṃ dinnaṃ, |
| sayambhussa mahesino; |
| Imaṃ jātiṃ upādāya, |
| byādhi me nupapajjatha. |
67.
| 5744 Ayaṃ pacchimako mayhaṃ, |
| carimo vattate bhavo; |
| Tisso vijjā sacchikatā, |
| kataṃ buddhassa sāsanaṃ. |
68.
| 5745 Catunnavutito kappe, |
| bhesajjamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| bhesajjassa idaṃ phalaṃ. |
69.
| 5746 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
70.
| 5747 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
71.
| 5748 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5749 Itthaṃ sudaṃ āyasmā harītakadāyako thero imā gāthāyo abhāsitthāti.
5750 Harītakadāyakattherassāpadānaṃ aṭṭhamaṃ.