-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
44.7 Ambāṭakadāyakattheraapadāna
Ekavihārivagga
Ambāṭakadāyakattheraapadāna
55.
| 5730 “Vipine buddhaṃ disvāna, |
| sayambhuṃ aparājitaṃ; |
| Ambāṭakaṃ gahetvāna, |
| sayambhussa adāsahaṃ. |
56.
| 5731 Ekatiṃse ito kappe, |
| yaṃ phalamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
57.
| 5732 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
58.
| 5733 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
59.
| 5734 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5735 Itthaṃ sudaṃ āyasmā ambāṭakadāyako thero imā gāthāyo abhāsitthāti.
5736 Ambāṭakadāyakattherassāpadānaṃ sattamaṃ.