-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
44.4 Ñāṇatthavikattheraapadāna
Ekavihārivagga
Ñāṇatthavikattheraapadāna
35.
| 5704 “Kaṇikāraṃva jalitaṃ, |
| dīparukkhaṃva jotitaṃ; |
| Kañcanaṃva virocantaṃ, |
| addasaṃ dvipaduttamaṃ. |
36.
| 5705 Kamaṇḍaluṃ ṭhapetvāna, |
| vākacīrañca kuṇḍikaṃ; |
| Ekaṃsaṃ ajinaṃ katvā, |
| buddhaseṭṭhaṃ thaviṃ ahaṃ. |
37.
| 5706 ‘Tamandhakāraṃ vidhamaṃ, |
| mohajālasamākulaṃ; |
| Ñāṇālokaṃ dassetvāna, |
| nittiṇṇosi mahāmuni. |
38.
| 5707 Samuddharasimaṃ lokaṃ, |
| sabbāvantamanuttaraṃ; |
| Ñāṇe te upamā natthi, |
| yāvatājagatogati. |
39.
| 5708 Tena ñāṇena sabbaññū, |
| iti buddho pavuccati; |
| Vandāmi taṃ mahāvīraṃ, |
| sabbaññutamanāvaraṃ’. |
40.
| 5709 Satasahassito kappe, |
| buddhaseṭṭhaṃ thaviṃ ahaṃ; |
| Duggatiṃ nābhijānāmi, |
| ñāṇatthavāyidaṃ phalaṃ. |
41.
| 5710 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
42.
| 5711 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
43.
| 5712 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5713 Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti.
5714 Ñāṇatthavikattherassāpadānaṃ catutthaṃ.