-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
44.5 Ucchukhaṇḍikattheraapadāna
Ekavihārivagga
Ucchukhaṇḍikattheraapadāna
44.
| 5715 “Nagare bandhumatiyā, |
| dvārapālo ahosahaṃ; |
| Addasaṃ virajaṃ buddhaṃ, |
| sabbadhammāna pāraguṃ. |
45.
| 5716 Ucchukhaṇḍikamādāya, |
| buddhaseṭṭhassadāsahaṃ; |
| Pasannacitto sumano, |
| vipassissa mahesino. |
46.
| 5717 Ekanavutito kappe, |
| yaṃ ucchumadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ucchukhaṇḍassidaṃ phalaṃ. |
47.
| 5718 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
48.
| 5719 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
49.
| 5720 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5721 Itthaṃ sudaṃ āyasmā ucchukhaṇḍiko thero imā gāthāyo abhāsitthāti.
5722 Ucchukhaṇḍikattherassāpadānaṃ pañcamaṃ.