-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
44.3 Pāṭihīrasaññakattheraapadāna
Ekavihārivagga
Pāṭihīrasaññakattheraapadāna
26.
| 5693 “Padumuttaro nāma jino, |
| āhutīnaṃ paṭiggaho; |
| Vasīsatasahassehi, |
| nagaraṃ pāvisī tadā. |
27.
| 5694 Nagaraṃ pavisantassa, |
| upasantassa tādino; |
| Ratanāni pajjotiṃsu, |
| nigghoso āsi tāvade. |
28.
| 5695 Buddhassa ānubhāvena, |
| bherī vajjumaghaṭṭitā; |
| Sayaṃ vīṇā pavajjanti, |
| buddhassa pavisato puraṃ. |
29.
| 5696 Buddhaseṭṭhaṃ namassāmi, |
| padumuttaramahāmuniṃ; |
| Pāṭihīrañca passitvā, |
| tattha cittaṃ pasādayiṃ. |
30.
| 5697 Aho buddhā aho dhammā, |
| aho no satthusampadā; |
| Acetanāpi turiyā, |
| sayameva pavajjare. |
31.
| 5698 Satasahassito kappe, |
| yaṃ saññamalabhiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhasaññāyidaṃ phalaṃ. |
32.
| 5699 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
33.
| 5700 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
34.
| 5701 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5702 Itthaṃ sudaṃ āyasmā pāṭihīrasaññako thero imā gāthāyo abhāsitthāti.
5703 Pāṭihīrasaññakattherassāpadānaṃ tatiyaṃ.