-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
44.2 Ekasaṅkhiyattheraapadāna
Ekavihārivagga
Ekasaṅkhiyattheraapadāna
13.
| 5678 “Vipassino bhagavato, |
| mahābodhimaho ahu; |
| Mahājanā samāgamma, |
| pūjenti bodhimuttamaṃ. |
14.
| 5679 Na hi taṃ orakaṃ maññe, |
| buddhaseṭṭho bhavissati; |
| Yassāyaṃ īdisā bodhi, |
| pūjanīyā ca satthuno. |
15.
| 5680 Tato saṅkhaṃ gahetvāna, |
| bodhirukkhamupaṭṭhahiṃ; |
| Dhamanto sabbadivasaṃ, |
| avandiṃ bodhimuttamaṃ. |
16.
| 5681 Āsannake kataṃ kammaṃ, |
| devalokaṃ apāpayī; |
| Kaḷevaraṃ me patitaṃ, |
| devaloke ramāmahaṃ. |
17.
| 5682 Saṭṭhituriyasahassāni, |
| tuṭṭhahaṭṭhā pamoditā; |
| Sadā mayhaṃ upaṭṭhanti, |
| buddhapūjāyidaṃ phalaṃ. |
18.
| 5683 Ekasattatime kappe, |
| rājā āsiṃ sudassano; |
| Cāturanto vijitāvī, |
| jambumaṇḍassa issaro. |
19.
| 5684 Tato aṅgasatā turiyā, |
| parivārenti maṃ sadā; |
| Anubhomi sakaṃ kammaṃ, |
| upaṭṭhānassidaṃ phalaṃ. |
20.
| 5685 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Mātukucchigatassāpi, |
| vajjare bheriyo sadā. |
21.
| 5686 Upaṭṭhitvāna sambuddhaṃ, |
| anubhutvāna sampadā; |
| Sivaṃ sukhemaṃ amataṃ, |
| pattomhi acalaṃ padaṃ. |
22.
| 5687 Ekanavutito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
23.
| 5688 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
24.
| 5689 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
25.
| 5690 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5691 Itthaṃ sudaṃ āyasmā ekasaṅkhiyo thero imā gāthāyo abhāsitthāti.
5692 Ekasaṅkhiyattherassāpadānaṃ dutiyaṃ.