-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
44.1 Ekavihārikattheraapadāna
Ekavihārivagga
Ekavihārikattheraapadāna
1.
| 5664 “Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
2.
| 5665 Nippapañco nirālambo, |
| ākāsasamamānaso; |
| Suññatābahulo tādī, |
| animittarato vasī. |
3.
| 5666 Asaṅgacitto nikleso, |
| asaṃsaṭṭho kule gaṇe; |
| Mahākāruṇiko vīro, |
| vinayopāyakovido. |
4.
| 5667 Uyyutto parakiccesu, |
| vinayanto sadevake; |
| Nibbānagamanaṃ maggaṃ, |
| gatiṃ paṅkavisosanaṃ. |
5.
| 5668 Amataṃ paramassādaṃ, |
| jarāmaccunivāraṇaṃ; |
| Mahāparisamajjhe so, |
| nisinno lokatārako. |
6.
| 5669 Karavīkaruto nātho, |
| brahmaghoso tathāgato; |
| Uddharanto mahāduggā, |
| vippanaṭṭhe anāyake. |
7.
| 5670 Desento virajaṃ dhammaṃ, |
| diṭṭho me lokanāyako; |
| Tassa dhammaṃ suṇitvāna, |
| pabbajiṃ anagāriyaṃ. |
8.
| 5671 Pabbajitvā tadāpāhaṃ, |
| cintento jinasāsanaṃ; |
| Ekakova vane ramme, |
| vasiṃ saṃsaggapīḷito. |
9.
| 5672 Sakkāyavūpakāso me, |
| hetubhūto mamābhavī; |
| Manaso vūpakāsassa, |
| saṃsaggabhayadassino. |
10.
| 5673 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
11.
| 5674 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
12.
| 5675 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
5676 Itthaṃ sudaṃ āyasmā ekavihāriko thero imā gāthāyo abhāsitthāti.
5677 Ekavihārikattherassāpadānaṃ paṭhamaṃ.