-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
43.8 Sucintitattheraapadāna
Sakiṃsammajjakavagga
Sucintitattheraapadāna
107.
| 5590 “Nagare haṃsavatiyā, |
| ahosiṃ kassako tadā; |
| Kasikammena jīvāmi, |
| tena posemi dārake. |
108.
| 5591 Susampannaṃ tadā khettaṃ, |
| Dhaññaṃ me phalinaṃ ahu; |
| Pākakāle ca sampatte, |
| Evaṃ cintesahaṃ tadā. |
109.
| 5592 Nacchannaṃ nappatirūpaṃ, |
| jānantassa guṇāguṇaṃ; |
| Yohaṃ saṃghe adatvāna, |
| aggaṃ bhuñjeyya ce tadā. |
110.
| 5593 Ayaṃ buddho asamasamo, |
| dvattiṃsavaralakkhaṇo; |
| Tato pabhāvito saṃgho, |
| puññakkhetto anuttaro. |
111.
| 5594 Tattha dassāmahaṃ dānaṃ, |
| navasassaṃ pure pure; |
| Evāhaṃ cintayitvāna, |
| haṭṭho pīṇitamānaso. |
112.
| 5595 Khettato dhaññamāhatvā, |
| sambuddhaṃ upasaṅkamiṃ; |
| Upasaṅkamma sambuddhaṃ, |
| lokajeṭṭhaṃ narāsabhaṃ; |
| Vanditvā satthuno pāde, |
| idaṃ vacanamabraviṃ. |
113.
| 5596 ‘Navasassañca sampannaṃ, |
| āyāgosi ca tvaṃ mune; |
| Anukampamupādāya, |
| adhivāsehi cakkhuma’. |
114.
| 5597 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Mama saṅkappamaññāya, |
| idaṃ vacanamabravi. |
115.
| 5598 ‘Cattāro ca paṭipannā, |
| cattāro ca phale ṭhitā; |
| Esa saṃgho ujubhūto, |
| paññāsīlasamāhito; |
| Yajantānaṃ manussānaṃ, |
| puññapekkhāna pāṇinaṃ. |
116.
| 5599 Karotopadhikaṃ puññaṃ, |
| saṃghe dinnaṃ mahapphalaṃ; |
| Tasmiṃ saṃgheva dātabbaṃ, |
| tava sassaṃ tathetaraṃ. |
117.
| 5600 Saṃghato uddisitvāna, |
| bhikkhū netvāna saṃgharaṃ; |
| Paṭiyattaṃ ghare santaṃ, |
| bhikkhusaṃghassa dehi tvaṃ’. |
118.
| 5601 Saṃghato uddisitvāna, |
| bhikkhū netvāna saṃgharaṃ; |
| Yaṃ ghare paṭiyattaṃ me, |
| bhikkhusaṃghassadāsahaṃ. |
119.
| 5602 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
120.
| 5603 Tattha me sukataṃ byamhaṃ, |
| sovaṇṇaṃ sappabhassaraṃ; |
| Saṭṭhiyojanamubbedhaṃ, |
| tiṃsayojanavitthataṃ. |
5604 Ekūnavīsatimaṃ bhāṇavāraṃ.
121.
| 5605 Ākiṇṇaṃ bhavanaṃ mayhaṃ, |
| nārīgaṇasamākulaṃ; |
| Tattha bhutvā pivitvā ca, |
| vasāmi tidase ahaṃ. |
122.
| 5606 Satānaṃ tīṇikkhattuñca, |
| devarajjamakārayiṃ; |
| Satānaṃ pañcakkhattuñca, |
| cakkavattī ahosahaṃ; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
123.
| 5607 Bhavābhave saṃsaranto, |
| labhāmi amitaṃ dhanaṃ; |
| Bhoge me ūnatā natthi, |
| navasassassidaṃ phalaṃ. |
124.
| 5608 Hatthiyānaṃ assayānaṃ, |
| sivikaṃ sandamānikaṃ; |
| Labhāmi sabbamevetaṃ, |
| navasassassidaṃ phalaṃ. |
125.
| 5609 Navavatthaṃ navaphalaṃ, |
| navaggarasabhojanaṃ; |
| Labhāmi sabbamevetaṃ, |
| navasassassidaṃ phalaṃ. |
126.
| 5610 Koseyyakambaliyāni, |
| khomakappāsikāni ca; |
| Labhāmi sabbamevetaṃ, |
| navasassassidaṃ phalaṃ. |
127.
| 5611 Dāsīgaṇaṃ dāsagaṇaṃ, |
| nāriyo ca alaṅkatā; |
| Labhāmi sabbamevetaṃ, |
| navasassassidaṃ phalaṃ. |
128.
| 5612 Na maṃ sītaṃ vā uṇhaṃ vā, |
| pariḷāho na vijjati; |
| Atho cetasikaṃ dukkhaṃ, |
| hadaye me na vijjati. |
129.
| 5613 Idaṃ khāda idaṃ bhuñja, |
| imamhi sayane saya; |
| Labhāmi sabbamevetaṃ, |
| navasassassidaṃ phalaṃ. |
130.
| 5614 Ayaṃ pacchimako dāni, |
| carimo vattate bhavo; |
| Ajjāpi deyyadhammo me, |
| phalaṃ tosesi sabbadā. |
131.
| 5615 Navasassaṃ daditvāna, |
| saṃghe gaṇavaruttame; |
| Aṭṭhānisaṃse anubhomi, |
| kammānucchavike mama. |
132.
| 5616 Vaṇṇavā yasavā homi, |
| mahābhogo anītiko; |
| Mahāpakkho sadā homi, |
| abhejjapariso sadā. |
133.
| 5617 Sabbe maṃ apacāyanti, |
| ye keci pathavissitā; |
| Deyyadhammā ca ye keci, |
| pure pure labhāmahaṃ. |
134.
| 5618 Bhikkhusaṃghassa vā majjhe, |
| buddhaseṭṭhassa sammukhā; |
| Sabbepi samatikkamma, |
| denti mameva dāyakā. |
135.
| 5619 Paṭhamaṃ navasassañhi, |
| datvā saṃghe gaṇuttame; |
| Imānisaṃse anubhomi, |
| navasassassidaṃ phalaṃ. |
136.
| 5620 Satasahassito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| navasassassidaṃ phalaṃ. |
137.
| 5621 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
138.
| 5622 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
139.
| 5623 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5624 Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti.
5625 Sucintitattherassāpadānaṃ aṭṭhamaṃ.