-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
43.9 Sovaṇṇakiṅkaṇiyattheraapadāna
Sakiṃsammajjakavagga
Sovaṇṇakiṅkaṇiyattheraapadāna
140.
| 5626 “Saddhāya abhinikkhamma, |
| pabbajiṃ anagāriyaṃ; |
| Vākacīradharo āsiṃ, |
| tapokammamapassito. |
141.
| 5627 Atthadassī tu bhagavā, |
| lokajeṭṭho narāsabho; |
| Uppajji tamhi samaye, |
| tārayanto mahājanaṃ. |
142.
| 5628 Balañca vata me khīṇaṃ, |
| byādhinā paramena taṃ; |
| Buddhaseṭṭhaṃ saritvāna, |
| puline thūpamuttamaṃ. |
143.
| 5629 Karitvā haṭṭhacittohaṃ, |
| sahatthena samokiriṃ; |
| Soṇṇakiṅkaṇipupphāni, |
| udaggamanaso ahaṃ. |
144.
| 5630 Sammukhā viya sambuddhaṃ, |
| thūpaṃ paricariṃ ahaṃ; |
| Tena cetopasādena, |
| atthadassissa tādino. |
145.
| 5631 Devalokaṃ gato santo, |
| labhāmi vipulaṃ sukhaṃ; |
| Suvaṇṇavaṇṇo tatthāsiṃ, |
| buddhapūjāyidaṃ phalaṃ. |
146.
| 5632 Asītikoṭiyo mayhaṃ, |
| nāriyo samalaṅkatā; |
| Sadā mayhaṃ upaṭṭhanti, |
| buddhapūjāyidaṃ phalaṃ. |
147.
| 5633 Saṭṭhituriyasahassāni, |
| bheriyo paṇavāni ca; |
| Saṅkhā ca ḍiṇḍimā tattha, |
| vaggū vajjanti dundubhī. |
148.
| 5634 Cullāsītisahassāni, |
| hatthino samalaṅkatā; |
| Tidhāpabhinnamātaṅgā, |
| kuñjarā saṭṭhihāyanā. |
149.
| 5635 Hemajālābhisañchannā, |
| upaṭṭhānaṃ karonti me; |
| Balakāye gaje ceva, |
| ūnatā me na vijjati. |
150.
| 5636 Soṇṇakiṅkaṇipupphānaṃ, |
| vipākaṃ anubhomahaṃ; |
| Aṭṭhapaññāsakkhattuñca, |
| devarajjamakārayiṃ. |
151.
| 5637 Ekasattatikkhattuñca, |
| cakkavattī ahosahaṃ; |
| Pathabyā rajjaṃ ekasataṃ, |
| mahiyā kārayiṃ ahaṃ. |
152.
| 5638 So dāni amataṃ patto, |
| asaṅkhataṃ sududdasaṃ; |
| Saṃyojanaparikkhīṇo, |
| natthi dāni punabbhavo. |
153.
| 5639 Aṭṭhārase kappasate, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
154.
| 5640 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
155.
| 5641 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
156.
| 5642 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5643 Itthaṃ sudaṃ āyasmā sovaṇṇakiṅkaṇiyo thero imā gāthāyo abhāsitthāti.
5644 Sovaṇṇakiṅkaṇiyattherassāpadānaṃ navamaṃ.