-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
43.7 Ekadhammassavaniyattheraapadāna
Sakiṃsammajjakavagga
Ekadhammassavaniyattheraapadāna
88.
| 5569 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Catusaccaṃ pakāsento, |
| santāresi bahuṃ janaṃ. |
89.
| 5570 Ahaṃ tena samayena, |
| jaṭilo uggatāpano; |
| Dhunanto vākacīrāni, |
| gacchāmi ambare tadā. |
90.
| 5571 Buddhaseṭṭhassa upari, |
| gantuṃ na visahāmahaṃ; |
| Pakkhīva selamāsajja, |
| gamanaṃ na labhāmahaṃ. |
91.
| 5572 Udake vokkamitvāna, |
| evaṃ gacchāmi ambare; |
| Na me idaṃ bhūtapubbaṃ, |
| iriyāpathavikopanaṃ. |
92.
| 5573 Handa metaṃ gavesissaṃ, |
| appevatthaṃ labheyyahaṃ; |
| Orohanto antalikkhā, |
| saddamassosi satthuno. |
93.
| 5574 Sarena rajanīyena, |
| savanīyena vaggunā; |
| Aniccataṃ kathentassa, |
| taññeva uggahiṃ tadā; |
| Aniccasaññamuggayha, |
| agamāsiṃ mamassamaṃ. |
94.
| 5575 Yāvatāyuṃ vasitvāna, |
| tattha kālaṅkato ahaṃ; |
| Carime vattamānamhi, |
| saddhammassavanaṃ sariṃ. |
95.
| 5576 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
96.
| 5577 Tiṃsakappasahassāni, |
| devaloke ramiṃ ahaṃ; |
| Ekapaññāsakkhattuñca, |
| devarajjamakārayiṃ. |
97.
| 5578 Ekavīsatikkhattuñca, |
| cakkavattī ahosahaṃ; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
98.
| 5579 Anubhomi sakaṃ puññaṃ, |
| sukhitohaṃ bhavābhave; |
| Anussarāmi taṃ saññaṃ, |
| saṃsaranto bhavābhave; |
| Na koṭiṃ paṭivijjhāmi, |
| nibbānaṃ accutaṃ padaṃ. |
99.
| 5580 Pitugehe nisīditvā, |
| samaṇo bhāvitindriyo; |
| Kathaṃsa paridīpento, |
| aniccatamudāhari. |
100.
| 5581 ‘Aniccā vata saṅkhārā, |
| uppādavayadhammino; |
| Uppajjitvā nirujjhanti, |
| tesaṃ vūpasamo sukho’. |
101.
| 5582 Saha gāthaṃ suṇitvāna, |
| pubbasaññamanussariṃ; |
| Ekāsane nisīditvā, |
| arahattamapāpuṇiṃ. |
102.
| 5583 Jātiyā sattavassena , |
| arahattamapāpuṇiṃ; |
| Upasampādayī buddho, |
| dhammassavanassidaṃ phalaṃ. |
103.
| 5584 Satasahassito kappe, |
| yaṃ dhammamasuṇiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| dhammassavanassidaṃ phalaṃ. |
104.
| 5585 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
105.
| 5586 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
106.
| 5587 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5588 Itthaṃ sudaṃ āyasmā ekadhammassavaniyo thero imā gāthāyo abhāsitthāti.
5589 Ekadhammassavaniyattherassāpadānaṃ sattamaṃ.