-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
43.6 Ghatamaṇḍadāyakattheraapadāna
Sakiṃsammajjakavagga
Ghatamaṇḍadāyakattheraapadāna
78.
| 5557 “Sucintitaṃ bhagavantaṃ, |
| lokajeṭṭhaṃ narāsabhaṃ; |
| Upaviṭṭhaṃ mahāraññaṃ, |
| vātābādhena pīḷitaṃ. |
79.
| 5558 Disvā cittaṃ pasādetvā, |
| ghatamaṇḍamupānayiṃ; |
| Katattā ācitattā ca, |
| gaṅgā bhāgīrathī ayaṃ. |
80.
| 5559 Mahāsamuddā cattāro, |
| ghataṃ sampajjare mama; |
| Ayañca pathavī ghorā, |
| appamāṇā asaṅkhiyā. |
81.
| 5560 Mama saṅkappamaññāya, |
| bhavate madhusakkarā; |
| Cātuddīpā ime rukkhā, |
| pādapā dharaṇīruhā. |
82.
| 5561 Mama saṅkappamaññāya, |
| kapparukkhā bhavanti te; |
| Paññāsakkhattuṃ devindo, |
| devarajjamakārayiṃ. |
83.
| 5562 Ekapaññāsakkhattuñca, |
| cakkavattī ahosahaṃ; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
84.
| 5563 Catunnavutito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ghatamaṇḍassidaṃ phalaṃ. |
85.
| 5564 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
86.
| 5565 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
87.
| 5566 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5567 Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhāsitthāti.
5568 Ghatamaṇḍadāyakattherassāpadānaṃ chaṭṭhaṃ.