-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
43.5 Koraṇḍapupphiyattheraapadāna
Sakiṃsammajjakavagga
Koraṇḍapupphiyattheraapadāna
68.
| 5545 “Vanakammiko pure āsiṃ, |
| pitumātumatenahaṃ; |
| Pasumārena jīvāmi, |
| kusalaṃ me na vijjati. |
69.
| 5546 Mama āsayasāmantā, |
| tisso lokagganāyako; |
| Padāni tīṇi dassesi, |
| anukampāya cakkhumā. |
70.
| 5547 Akkante ca pade disvā, |
| tissanāmassa satthuno; |
| Haṭṭho haṭṭhena cittena, |
| pade cittaṃ pasādayiṃ. |
71.
| 5548 Koraṇḍaṃ pupphitaṃ disvā, |
| pādapaṃ dharaṇīruhaṃ; |
| Sakosakaṃ gahetvāna, |
| padaseṭṭhamapūjayiṃ. |
72.
| 5549 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
73.
| 5550 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Koraṇḍavaṇṇakoyeva, |
| suppabhāso bhavāmahaṃ. |
74.
| 5551 Dvenavute ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| padapūjāyidaṃ phalaṃ. |
75.
| 5552 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
76.
| 5553 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
77.
| 5554 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5555 Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.
5556 Koraṇḍapupphiyattherassāpadānaṃ pañcamaṃ.