-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
42.7 Ucchaṅgapupphiyattheraapadāna
Bhaddālivagga
Ucchaṅgapupphiyattheraapadāna
142.
| 5403 “Nagare bandhumatiyā, |
| ahosiṃ māliko tadā; |
| Ucchaṅgaṃ pūrayitvāna, |
| agamaṃ antarāpaṇaṃ. |
143.
| 5404 Bhagavā tamhi samaye, |
| bhikkhusaṃghapurakkhato; |
| Mahatā ānubhāvena, |
| niyyāti lokanāyako. |
144.
| 5405 Disvāna lokapajjotaṃ, |
| vipassiṃ lokatāraṇaṃ; |
| Pupphaṃ paggayha ucchaṅgā, |
| buddhaseṭṭhaṃ apūjayiṃ. |
145.
| 5406 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
146.
| 5407 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
147.
| 5408 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
148.
| 5409 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5410 Itthaṃ sudaṃ āyasmā ucchaṅgapupphiyo thero imā gāthāyo abhāsitthāti.
5411 Ucchaṅgapupphiyattherassāpadānaṃ sattamaṃ.