-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
42.8 Yāgudāyakattheraapadāna
Bhaddālivagga
Yāgudāyakattheraapadāna
149.
| 5412 “Atithiṃ me gahetvāna, |
| agacchiṃ gāmakaṃ tadā; |
| Sampuṇṇanadikaṃ disvā, |
| saṃghārāmaṃ upāgamiṃ. |
150.
| 5413 Āraññakā dhutadharā, |
| jhāyino lūkhacīvarā; |
| Vivekābhiratā dhīrā, |
| saṃghārāme vasanti te. |
151.
| 5414 Gati tesaṃ upacchinnā, |
| suvimuttāna tādinaṃ; |
| Piṇḍāya te na gacchanti, |
| oruddhanaditāya hi. |
152.
| 5415 Pasannacitto sumano, |
| vedajāto katañjalī; |
| Taṇḍulaṃ me gahetvāna, |
| yāgudānaṃ adāsahaṃ. |
153.
| 5416 Pañcannaṃ yāguṃ datvāna, |
| pasanno sehi pāṇibhi; |
| Sakakammābhiraddhohaṃ, |
| tāvatiṃsamagacchahaṃ. |
154.
| 5417 Maṇimayañca me byamhaṃ, |
| nibbatti tidase gaṇe; |
| Nārīgaṇehi sahito, |
| modāmi byamhamuttame. |
155.
| 5418 Tettiṃsakkhattuṃ devindo, |
| devarajjamakārayiṃ; |
| Tiṃsakkhattuṃ cakkavattī, |
| mahārajjamakārayiṃ. |
156.
| 5419 Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ; |
| Devaloke manusse vā, |
| anubhotvā sayaṃ ahaṃ. |
157.
| 5420 Pacchime bhave sampatte, |
| pabbajiṃ anagāriyaṃ; |
| Saha oropite kese, |
| sabbaṃ sampaṭivijjhahaṃ. |
158.
| 5421 Khayato vayato cāpi, |
| sammasanto kaḷevaraṃ; |
| Pure sikkhāpadādānā, |
| arahattamapāpuṇiṃ. |
159.
| 5422 Sudinnaṃ me dānavaraṃ, |
| vāṇijjaṃ sampayojitaṃ; |
| Teneva yāgudānena, |
| pattomhi acalaṃ padaṃ. |
160.
| 5423 Sokaṃ pariddavaṃ byādhiṃ, |
| darathaṃ cittatāpanaṃ; |
| Nābhijānāmi uppannaṃ, |
| yāgudānassidaṃ phalaṃ. |
161.
| 5424 Yāguṃ saṃghassa datvāna, |
| puññakkhette anuttare; |
| Pañcānisaṃse anubhomi, |
| aho yāgusuyiṭṭhatā. |
162.
| 5425 Abyādhitā rūpavatā, |
| khippaṃ dhammanisantitā; |
| Lābhitā annapānassa, |
| āyu pañcamakaṃ mama. |
163.
| 5426 Yo koci vedaṃ janayaṃ, |
| saṃghe yāguṃ dadeyya so; |
| Imāni pañca ṭhānāni, |
| paṭigaṇheyya paṇḍito. |
164.
| 5427 Karaṇīyaṃ kataṃ sabbaṃ, |
| bhavā ugghāṭitā mayā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
165.
| 5428 So ahaṃ vicarissāmi, |
| gāmā gāmaṃ purā puraṃ; |
| Namassamāno sambuddhaṃ, |
| dhammassa ca sudhammataṃ. |
166.
| 5429 Tiṃsakappasahassamhi, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| yāgudānassidaṃ phalaṃ. |
167.
| 5430 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
168.
| 5431 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
169.
| 5432 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5433 Itthaṃ sudaṃ āyasmā yāgudāyako thero imā gāthāyo abhāsitthāti.
5434 Yāgudāyakattherassāpadānaṃ aṭṭhamaṃ.