-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
42.6 Ekadīpiyattheraapadāna
Bhaddālivagga
Ekadīpiyattheraapadāna
124.
| 5383 “Parinibbute sugate, |
| siddhatthe lokanāyake; |
| Sadevamānusā sabbe, |
| pūjenti dvipaduttamaṃ. |
125.
| 5384 Āropite ca citake, |
| siddhatthe lokanāyake; |
| Yathāsakena thāmena, |
| citaṃ pūjenti satthuno. |
126.
| 5385 Avidūre citakassa, |
| dīpaṃ ujjālayiṃ ahaṃ; |
| Yāva udeti sūriyo, |
| dīpaṃ me tāva ujjali. |
127.
| 5386 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
128.
| 5387 Tattha me sukataṃ byamhaṃ, |
| ekadīpīti ñāyati; |
| Dīpasatasahassāni, |
| byamhe pajjalare mama. |
129.
| 5388 Udayantova sūriyo, |
| deho me jotate sadā; |
| Sappabhāhi sarīrassa, |
| āloko hoti me sadā. |
130.
| 5389 Tirokuṭṭaṃ tiroselaṃ, |
| samatiggayha pabbataṃ; |
| Samantā yojanasataṃ, |
| passāmi cakkhunā ahaṃ. |
131.
| 5390 Sattasattatikkhattuñca, |
| devaloke ramiṃ ahaṃ; |
| Ekatiṃsatikkhattuñca, |
| devarajjamakārayiṃ. |
132.
| 5391 Aṭṭhavīsatikkhattuñca, |
| cakkavattī ahosahaṃ; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
133.
| 5392 Devalokā cavitvāna, |
| nibbattiṃ mātukucchiyaṃ; |
| Mātukucchigatassāpi, |
| akkhi me na nimīlati. |
134.
| 5393 Jātiyā catuvassohaṃ, |
| pabbajiṃ anagāriyaṃ; |
| Aḍḍhamāse asampatte, |
| arahattamapāpuṇiṃ. |
135.
| 5394 Dibbacakkhuṃ visodhesiṃ, |
| bhavā sabbe samūhatā; |
| Sabbe kilesā sañchinnā, |
| ekadīpassidaṃ phalaṃ. |
136.
| 5395 Tirokuṭṭaṃ tiroselaṃ, |
| pabbatañcāpi kevalaṃ; |
| Samatikkamma passāmi, |
| ekadīpassidaṃ phalaṃ. |
137.
| 5396 Visamā me samā honti, |
| andhakāro na vijjati; |
| Nāhaṃ passāmi timiraṃ, |
| ekadīpassidaṃ phalaṃ. |
138.
| 5397 Catunnavutito kappe, |
| yaṃ dīpamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ekadīpassidaṃ phalaṃ. |
139.
| 5398 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
140.
| 5399 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
141.
| 5400 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5401 Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti.
5402 Ekadīpiyattherassāpadānaṃ chaṭṭhaṃ.