-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
42.5 Nāgapallavattheraapadāna
Bhaddālivagga
Nāgapallavattheraapadāna
118.
| 5375 “Nagare bandhumatiyā, |
| rājuyyāne vasāmahaṃ; |
| Mama assamasāmantā, |
| nisīdi lokanāyako. |
119.
| 5376 Nāgapallavamādāya, |
| buddhassa abhiropayiṃ; |
| Pasannacitto sumano, |
| sugataṃ abhivādayiṃ. |
120.
| 5377 Ekanavutito kappe, |
| yaṃ pallavamapūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
121.
| 5378 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
122.
| 5379 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
123.
| 5380 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5381 Itthaṃ sudaṃ āyasmā nāgapallavo thero imā gāthāyo abhāsitthāti.
5382 Nāgapallavattherassāpadānaṃ pañcamaṃ.