-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
42.4 Madhumaṃsadāyakattheraapadāna
Bhaddālivagga
Madhumaṃsadāyakattheraapadāna
106.
| 5361 “Nagare bandhumatiyā, |
| sūkariko ahosahaṃ; |
| Ukkoṭakaṃ randhayitvā, |
| madhumaṃsamhi okiriṃ. |
107.
| 5362 Sannipātaṃ ahaṃ gantvā, |
| ekaṃ pattaṃ gahesahaṃ; |
| Pūrayitvāna taṃ pattaṃ, |
| bhikkhusaṃghassadāsahaṃ. |
108.
| 5363 Yottha therataro bhikkhu, |
| niyyādesi mamaṃ tadā; |
| Iminā pattapūrena, |
| labhassu vipulaṃ sukhaṃ. |
109.
| 5364 Duve sampattiyo bhutvā, |
| sukkamūlena codito; |
| Pacchime vattamānamhi, |
| kilese jhāpayissati. |
110.
| 5365 Tattha cittaṃ pasādetvā, |
| tāvatiṃsamagacchahaṃ; |
| Tattha bhutvā pivitvā ca, |
| labhāmi vipulaṃ sukhaṃ. |
111.
| 5366 Maṇḍape rukkhamūle vā, |
| pubbakammaṃ anussariṃ; |
| Annapānābhivasso me, |
| abhivassati tāvade. |
112.
| 5367 Idaṃ pacchimakaṃ mayhaṃ, |
| carimo vattate bhavo; |
| Idhāpi annapānaṃ me, |
| vassate sabbakālikaṃ. |
113.
| 5368 Teneva madhudānena, |
| sandhāvitvā bhave ahaṃ; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
114.
| 5369 Ekanavutito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| madhudānassidaṃ phalaṃ. |
115.
| 5370 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
116.
| 5371 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
117.
| 5372 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5373 Itthaṃ sudaṃ āyasmā madhumaṃsadāyako thero imā gāthāyo abhāsitthāti.
5374 Madhumaṃsadāyakattherassāpadānaṃ catutthaṃ.