-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
42.3 Tiṇasūlakachādaniyattheraapadāna
Bhaddālivagga
Tiṇasūlakachādaniyattheraapadāna
79.
| 5331 “Jātiṃ jarañca maraṇaṃ, |
| paccavekkhiṃ ahaṃ tadā; |
| Ekako abhinikkhamma, |
| pabbajiṃ anagāriyaṃ. |
80.
| 5332 Caramānonupubbena, |
| gaṅgātīraṃ upāgamiṃ; |
| Tatthaddasāsiṃ pathaviṃ, |
| gaṅgātīre samunnataṃ. |
81.
| 5333 Assamaṃ tattha māpetvā, |
| vasāmi assame ahaṃ; |
| Sukato caṅkamo mayhaṃ, |
| nānādijagaṇāyuto. |
82.
| 5334 Mamupenti ca vissatthā, |
| kūjanti ca manoharaṃ; |
| Ramamāno saha tehi, |
| vasāmi assame ahaṃ. |
83.
| 5335 Mama assamasāmantā, |
| migarājā catukkamo; |
| Āsayā abhinikkhamma, |
| gajji so asanī viya. |
84.
| 5336 Nadite migarāje ca, |
| hāso me udapajjatha; |
| Migarājaṃ gavesanto, |
| addasaṃ lokanāyakaṃ. |
85.
| 5337 Disvānāhaṃ devadevaṃ, |
| tissaṃ lokagganāyakaṃ; |
| Haṭṭho haṭṭhena cittena, |
| pūjayiṃ nāgakesaraṃ. |
86.
| 5338 Uggacchantaṃva sūriyaṃ, |
| sālarājaṃva pupphitaṃ; |
| Osadhiṃva virocantaṃ, |
| santhaviṃ lokanāyakaṃ. |
87.
| 5339 ‘Tava ñāṇena sabbaññu, |
| mocesimaṃ sadevakaṃ; |
| Tavaṃ ārādhayitvāna, |
| jātiyā parimuccare. |
88.
| 5340 Adassanena sabbaññu, |
| buddhānaṃ sabbadassinaṃ; |
| Patantivīcinirayaṃ, |
| rāgadosehi ophuṭā. |
89.
| 5341 Tava dassanamāgamma, |
| sabbaññu lokanāyaka; |
| Pamuccanti bhavā sabbā, |
| phusanti amataṃ padaṃ. |
90.
| 5342 Yadā buddhā cakkhumanto, |
| uppajjanti pabhaṅkarā; |
| Kilese jhāpayitvāna, |
| ālokaṃ dassayanti te’. |
91.
| 5343 Kittayitvāna sambuddhaṃ, |
| tissaṃ lokagganāyakaṃ; |
| Haṭṭho haṭṭhena cittena, |
| tiṇasūlaṃ apūjayiṃ. |
92.
| 5344 Mama saṅkappamaññāya, |
| tisso lokagganāyako; |
| Sakāsane nisīditvā, |
| imā gāthā abhāsatha. |
93.
| 5345 ‘Yo maṃ pupphehi chādesi, |
| pasanno sehi pāṇibhi; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
94.
| 5346 Pañcavīsatikkhattuṃ so, |
| devarajjaṃ karissati; |
| Pañcasattatikkhattuñca, |
| cakkavattī bhavissati. |
95.
| 5347 Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ; |
| Tassa kammanissandena, |
| pupphānaṃ pūjanāya ca. |
96.
| 5348 Sīsaṃnhāto cayaṃ poso, |
| pupphamākaṅkhate yadi; |
| Puññakammena saṃyuttaṃ, |
| purato pātubhavissati. |
97.
| 5349 Yaṃ yaṃ icchati kāmehi, |
| taṃ taṃ pātubhavissati; |
| Saṅkappaṃ paripūretvā, |
| nibbāyissatināsavo’. |
5350 Aṭṭhārasamaṃ bhāṇavāraṃ.
98.
| 5351 Kilese jhāpayitvāna, |
| sampajāno patissato; |
| Ekāsane nisīditvā, |
| arahattamapāpuṇiṃ. |
99.
| 5352 Caṅkamanto nipajjanto, |
| nisinno uda vā ṭhito; |
| Buddhaseṭṭhaṃ saritvāna, |
| viharāmi ahaṃ sadā. |
100.
| 5353 Cīvare piṇḍapāte ca, |
| paccaye sayanāsane; |
| Tattha me ūnatā natthi, |
| buddhapūjāyidaṃ phalaṃ. |
101.
| 5354 So dāni patto amataṃ, |
| santaṃ padamanuttaraṃ; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
102.
| 5355 Dvenavute ito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
103.
| 5356 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
104.
| 5357 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
105.
| 5358 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5359 Itthaṃ sudaṃ āyasmā tiṇasūlakachādaniyo thero imā gāthāyo abhāsitthāti.
5360 Tiṇasūlakachādaniyattherassāpadānaṃ tatiyaṃ.