-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
42.2 Ekachattiyattheraapadāna
Bhaddālivagga
Ekachattiyattheraapadāna
32.
| 5282 “Candabhāgānadītīre, |
| assamo sukato mama; |
| Susuddhapulinākiṇṇo, |
| pannasālā sumāpitā. |
33.
| 5283 Uttānakūlā nadikā, |
| supatitthā manoramā; |
| Macchakacchapasampannā, |
| susumāranisevitā. |
34.
| 5284 Acchā dīpī ca mayūrā, |
| karavīkā ca sāḷikā; |
| Kūjanti sabbadā ete, |
| sobhayantā mamassamaṃ. |
35.
| 5285 Kokilā mañjubhāṇī ca, |
| haṃsā ca madhurassarā; |
| Abhikūjanti te tattha, |
| sobhayantā mamassamaṃ. |
36.
| 5286 Sīhā byagghā varāhā ca, |
| accha kokataracchakā; |
| Giriduggamhi nādenti, |
| sobhayantā mamassamaṃ. |
37.
| 5287 Eṇīmigā ca sarabhā, |
| bheraṇḍā sūkarā bahū; |
| Giriduggamhi nādenti, |
| sobhayantā mamassamaṃ. |
38.
| 5288 Uddālakā campakā ca, |
| pāṭalī sinduvārakā; |
| Atimuttā asokā ca, |
| sobhayanti mamassamaṃ. |
39.
| 5289 Aṅkolā yūthikā ceva, |
| sattalī bimbijālikā; |
| Kaṇikārā ca pupphanti, |
| sobhayantā mamassamaṃ. |
40.
| 5290 Nāgā sālā ca saḷalā, |
| puṇḍarīkettha pupphitā; |
| Dibbagandhaṃ sampavantā, |
| sobhayanti mamassamaṃ. |
41.
| 5291 Ajjunā asanā cettha, |
| mahānāmā ca pupphitā; |
| Sālā ca kaṅgupupphā ca, |
| sobhayanti mamassamaṃ. |
42.
| 5292 Ambā jambū ca tilakā, |
| nimbā ca sālakalyāṇī; |
| Dibbagandhaṃ sampavantā, |
| sobhayanti mamassamaṃ. |
43.
| 5293 Asokā ca kapiṭṭhā ca, |
| girimālettha pupphitā; |
| Dibbagandhaṃ sampavantā, |
| sobhayanti mamassamaṃ. |
44.
| 5294 Kadambā kadalī ceva, |
| isimuggā ca ropitā; |
| Dhuvaṃ phalāni dhārenti, |
| sobhayantā mamassamaṃ. |
45.
| 5295 Harītakā āmalakā, |
| ambajambuvibhītakā; |
| Kolā bhallātakā billā, |
| phalino mama assame. |
46.
| 5296 Avidūre pokkharaṇī, |
| supatitthā manoramā; |
| Mandālakehi sañchannā, |
| padumuppalakehi ca. |
47.
| 5297 Gabbhaṃ gaṇhanti padumā, |
| aññe pupphanti kesarī; |
| Opattakaṇṇikā ceva, |
| pupphanti mama assame. |
48.
| 5298 Pāṭhīnā pāvusā macchā, |
| balajā muñjarohitā; |
| Acchodakamhi vicaraṃ, |
| sobhayanti mamassamaṃ. |
49.
| 5299 Nayitā ambagandhī ca, |
| anukūle ca ketakā; |
| Dibbagandhaṃ sampavantā, |
| sobhayanti mamassamaṃ. |
50.
| 5300 Madhu bhisamhā savati, |
| khīrasappi muḷālibhi; |
| Dibbagandhaṃ sampavantā, |
| sobhayanti mamassamaṃ. |
51.
| 5301 Pulinā sobhanā tattha, |
| ākiṇṇā jalasevitā; |
| Opupphā pupphitā senti, |
| sobhayantā mamassamaṃ. |
52.
| 5302 Jaṭābhārena bharitā, |
| ajinuttaravāsanā; |
| Vākacīradharā sabbe, |
| sobhayanti mamassamaṃ. |
53.
| 5303 Yugamattamapekkhantā, |
| nipakā santavuttino; |
| Kāmabhoge anapekkhā, |
| vasanti mama assame. |
54.
| 5304 Parūḷhakacchanakhalomā, |
| paṅkadantā rajassirā; |
| Rajojalladharā sabbe, |
| vasanti mama assame. |
55.
| 5305 Abhiññāpāramippattā, |
| antalikkhacarā ca te; |
| Uggacchantā nabhaṃ ete, |
| sobhayanti mamassamaṃ. |
56.
| 5306 Tehi sissehi parivuto, |
| vasāmi vipine tadā; |
| Rattindivaṃ na jānāmi, |
| sadā jhānasamappito. |
57.
| 5307 Bhagavā tamhi samaye, |
| atthadassī mahāmuni; |
| Tamandhakāraṃ nāsento, |
| uppajji lokanāyako. |
58.
| 5308 Atha aññataro sisso, |
| āgacchi mama santikaṃ; |
| Mante ajjhetukāmo so, |
| chaḷaṅgaṃ nāma lakkhaṇaṃ. |
59.
| 5309 Buddho loke samuppanno, |
| atthadassī mahāmuni; |
| Catusaccaṃ pakāsento, |
| deseti amataṃ padaṃ. |
60.
| 5310 Tuṭṭhahaṭṭho pamudito, |
| dhammantaragatāsayo; |
| Assamā abhinikkhamma, |
| idaṃ vacanamabraviṃ. |
61.
| 5311 ‘Buddho loke samuppanno, |
| dvattiṃsavaralakkhaṇo; |
| Etha sabbe gamissāma, |
| sammāsambuddhasantikaṃ’. |
62.
| 5312 Ovādapaṭikarā te, |
| sadhamme pāramiṃ gatā; |
| Sādhūti sampaṭicchiṃsu, |
| uttamatthagavesakā. |
63.
| 5313 Jaṭābhārabharitā te, |
| ajinuttaravāsanā; |
| Uttamatthaṃ gavesantā, |
| nikkhamiṃsu vanā tadā. |
64.
| 5314 Bhagavā tamhi samaye, |
| atthadassī mahāyaso; |
| Catusaccaṃ pakāsento, |
| deseti amataṃ padaṃ. |
65.
| 5315 Setacchattaṃ gahetvāna, |
| buddhaseṭṭhassa dhārayiṃ; |
| Ekāhaṃ dhārayitvāna, |
| buddhaseṭṭhaṃ avandahaṃ. |
66.
| 5316 Atthadassī tu bhagavā, |
| lokajeṭṭho narāsabho; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
67.
| 5317 ‘Yo me chattaṃ adhāresi, |
| pasanno sehi pāṇibhi; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
68.
| 5318 Imassa jāyamānassa, |
| devatte atha mānuse; |
| Dhāressati sadā chattaṃ, |
| chattadānassidaṃ phalaṃ. |
69.
| 5319 Sattasattatikappāni, |
| devaloke ramissati; |
| Sahassakkhattuṃ rājā ca, |
| cakkavattī bhavissati. |
70.
| 5320 Sattasattatikkhattuñca, |
| devarajjaṃ karissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
71.
| 5321 Aṭṭhārase kappasate, |
| gotamo sakyapuṅgavo; |
| Tamandhakāraṃ nāsento, |
| uppajjissati cakkhumā. |
72.
| 5322 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Sabbāsave pariññāya, |
| viharissatināsavo’. |
73.
| 5323 Yato ahaṃ kammamakaṃ, |
| chattaṃ buddhassa dhārayaṃ; |
| Etthantare na jānāmi, |
| setacchattaṃ adhāritaṃ. |
74.
| 5324 Idaṃ pacchimakaṃ mayhaṃ, |
| carimo vattate bhavo; |
| Chattadhāraṇamajjāpi, |
| vattate niccakālikaṃ. |
75.
| 5325 Aho me sukataṃ kammaṃ, |
| atthadassissa tādino; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
76.
| 5326 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
77.
| 5327 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
78.
| 5328 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5329 Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti;
5330 Ekachattiyattherassāpadānaṃ dutiyaṃ.