-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
42.1 Bhaddālittheraapadāna
Bhaddālivagga
Bhaddālittheraapadāna
1.
| 5249 “Sumedho nāma sambuddho, |
| aggo kāruṇiko muni; |
| Vivekakāmo lokaggo, |
| himavantamupāgami. |
2.
| 5250 Ajjhogāhetvā himavaṃ, |
| sumedho lokanāyako; |
| Pallaṅkaṃ ābhujitvāna, |
| nisīdi purisuttamo. |
3.
| 5251 Samādhiṃ so samāpanno, |
| sumedho lokanāyako; |
| Sattarattindivaṃ buddho, |
| nisīdi purisuttamo. |
4.
| 5252 Khāribhāraṃ gahetvāna, |
| vanamajjhogahiṃ ahaṃ; |
| Tatthaddasāsiṃ sambuddhaṃ, |
| oghatiṇṇamanāsavaṃ. |
5.
| 5253 Sammajjaniṃ gahetvāna, |
| sammajjitvāna assamaṃ; |
| Catudaṇḍe ṭhapetvāna, |
| akāsiṃ maṇḍapaṃ tadā. |
6.
| 5254 Sālapupphaṃ āharitvā, |
| maṇḍapaṃ chādayiṃ ahaṃ; |
| Pasannacitto sumano, |
| abhivandiṃ tathāgataṃ. |
7.
| 5255 Yaṃ vadanti sumedhoti, |
| bhūripaññaṃ sumedhasaṃ; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
8.
| 5256 Buddhassa giramaññāya, |
| sabbe devā samāgamuṃ; |
| Asaṃsayaṃ buddhaseṭṭho, |
| dhammaṃ deseti cakkhumā. |
9.
| 5257 Sumedho nāma sambuddho, |
| āhutīnaṃ paṭiggaho; |
| Devasaṅghe nisīditvā, |
| imā gāthā abhāsatha. |
10.
| 5258 ‘Yo me sattāhaṃ maṇḍapaṃ, |
| dhārayī sālachāditaṃ; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
11.
| 5259 Devabhūto manusso vā, |
| hemavaṇṇo bhavissati; |
| Pahūtabhogo hutvāna, |
| kāmabhogī bhavissati. |
12.
| 5260 Saṭṭhi nāgasahassāni, |
| sabbālaṅkārabhūsitā; |
| Suvaṇṇakacchā mātaṅgā, |
| hemakappanavāsasā. |
13.
| 5261 Ārūḷhā gāmaṇīyehi, |
| tomaraṅkusapāṇibhi; |
| Sāyaṃ pāto upaṭṭhānaṃ, |
| āgamissantimaṃ naraṃ; |
| Tehi nāgehi parivuto, |
| ramissati ayaṃ naro. |
14.
| 5262 Saṭṭhi assasahassāni, |
| sabbālaṅkārabhūsitā; |
| Ājānīyāva jātiyā, |
| sindhavā sīghavāhino. |
15.
| 5263 Ārūḷhā gāmaṇīyehi, |
| illiyācāpadhāribhi; |
| Parivāressantimaṃ niccaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
16.
| 5264 Saṭṭhi rathasahassāni, |
| sabbālaṅkārabhūsitā; |
| Dīpā athopi veyagghā, |
| sannaddhā ussitaddhajā. |
17.
| 5265 Ārūḷhā gāmaṇīyehi, |
| cāpahatthehi vammibhi; |
| Parivāressantimaṃ niccaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
18.
| 5266 Saṭṭhi gāmasahassāni, |
| paripuṇṇāni sabbaso; |
| Pahūtadhanadhaññāni, |
| susamiddhāni sabbaso; |
| Sadā pātubhavissanti, |
| buddhapūjāyidaṃ phalaṃ. |
19.
| 5267 Hatthī assā rathā pattī, |
| senā ca caturaṅginī; |
| Parivāressantimaṃ niccaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
20.
| 5268 Aṭṭhārase kappasate, |
| devaloke ramissati; |
| Sahassakkhattuṃ rājā ca, |
| cakkavattī bhavissati. |
21.
| 5269 Satānaṃ tīṇikkhattuñca, |
| devarajjaṃ karissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
22.
| 5270 Tiṃsakappasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
23.
| 5271 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Sabbāsave pariññāya, |
| viharissatināsavo’. |
24.
| 5272 Tiṃsakappasahassamhi, |
| addasaṃ lokanāyakaṃ; |
| Etthantaramupādāya, |
| gavesiṃ amataṃ padaṃ. |
25.
| 5273 Lābhā mayhaṃ suladdhaṃ me, |
| yamahaññāsi sāsanaṃ; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
26.
| 5274 Namo te purisājañña, |
| namo te purisuttama; |
| Tava ñāṇaṃ pakittetvā, |
| pattomhi acalaṃ padaṃ. |
27.
| 5275 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Sabbattha sukhito homi, |
| phalaṃ me ñāṇakittane. |
28.
| 5276 Idaṃ pacchimakaṃ mayhaṃ, |
| carimo vattate bhavo; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
29.
| 5277 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
30.
| 5278 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
31.
| 5279 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
5280 Itthaṃ sudaṃ āyasmā bhaddālitthero imā gāthāyo abhāsitthāti.
5281 Bhaddālittherassāpadānaṃ paṭhamaṃ.