-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
41.9 Jatukaṇṇittheraapadāna
Metteyyavagga
Jatukaṇṇittheraapadāna
276.
| 5138 “Nagare haṃsavatiyā, |
| seṭṭhiputto ahosahaṃ; |
| Samappito kāmaguṇe, |
| paricāremahaṃ tadā. |
277.
| 5139 Tato pāsādamāruyha, |
| mahābhoge valañjako; |
| Tattha naccehi gītehi, |
| paricāremahaṃ tadā. |
278.
| 5140 Tūriyā āhatā mayhaṃ, |
| sammatāḷasamāhitā; |
| Naccantā itthiyo sabbā, |
| harantiyeva me mano. |
279.
| 5141 Celāpikā vāmanikā, |
| kuñjavāsī timajjhikā; |
| Laṅghikā sokajjhāyī ca, |
| parivārenti maṃ sadā. |
280.
| 5142 Vetāḷino kumbhathūnī, |
| naṭā ca naccakā bahū; |
| Naṭakā nāṭakā ceva, |
| parivārenti maṃ sadā. |
281.
| 5143 Kappakā nhāpakā sūdā, |
| mālākārā supāsakā; |
| Jallā mallā ca te sabbe, |
| parivārenti maṃ sadā. |
282.
| 5144 Etesu kīḷamānesu, |
| sikkhite katupāsane; |
| Rattindivaṃ na jānāmi, |
| indova tidasaṅgaṇe. |
283.
| 5145 Addhikā pathikā sabbe, |
| yācakā varakā bahū; |
| Upagacchanti te niccaṃ, |
| bhikkhayantā mamaṃ gharaṃ. |
284.
| 5146 Samaṇā brāhmaṇā ceva, |
| puññakkhettā anuttarā; |
| Vaḍḍhayantā mamaṃ puññaṃ, |
| āgacchanti mamaṃ gharaṃ. |
285.
| 5147 Paṭagā laṭukā sabbe, |
| nigaṇṭhā pupphasāṭakā; |
| Tedaṇḍikā ekasikhā, |
| āgacchanti mamaṃ gharaṃ. |
286.
| 5148 Ājīvakā viluttāvī, |
| godhammā devadhammikā; |
| Rajojalladharā ete, |
| āgacchanti mamaṃ gharaṃ. |
287.
| 5149 Parittakā santipattā, |
| kodhapugganikā bahū; |
| Tapassī vanacārī ca, |
| āgacchanti mamaṃ gharaṃ. |
288.
| 5150 Oḍḍakā damiḷā ceva, |
| sākuḷā malavāḷakā; |
| Savarā yonakā ceva, |
| āgacchanti mamaṃ gharaṃ. |
289.
| 5151 Andhakā muṇḍakā sabbe, |
| koṭalā hanuvindakā; |
| Ārāvacīnaraṭṭhā ca, |
| āgacchanti mamaṃ gharaṃ. |
290.
| 5152 Alasandakā pallavakā, |
| dhammarā niggamānusā; |
| Gehikā cetaputtā ca, |
| āgacchanti mamaṃ gharaṃ. |
291.
| 5153 Mādhurakā kosalakā, |
| kaliṅgā hatthiporikā; |
| Isiṇḍā makkalā ceva, |
| āgacchanti mamaṃ gharaṃ. |
292.
| 5154 Celāvakā ārabbhā ca, |
| oghuḷhā meghalā bahū; |
| Khuddakā suddakā ceva, |
| āgacchanti mamaṃ gharaṃ. |
293.
| 5155 Rohaṇā sindhavā ceva, |
| citakā ekakaṇṇikā; |
| Suraṭṭhā aparantā ca, |
| āgacchanti mamaṃ gharaṃ. |
294.
| 5156 Suppārakā kumārā ca, |
| mallasovaṇṇabhūmikā; |
| Vajjītaṅgā ca te sabbe, |
| āgacchanti mamaṃ gharaṃ. |
295.
| 5157 Naḷakārā pesakārā, |
| cammakārā ca tacchakā; |
| Kammārā kumbhakārā ca, |
| āgacchanti mamaṃ gharaṃ. |
296.
| 5158 Maṇikārā lohakārā, |
| soṇṇakārā ca dussikā; |
| Tipukārā ca te sabbe, |
| āgacchanti mamaṃ gharaṃ. |
297.
| 5159 Usukārā bhamakārā, |
| pesakārā ca gandhikā; |
| Rajakā tunnavāyā ca, |
| āgacchanti mamaṃ gharaṃ. |
298.
| 5160 Telikā kaṭṭhahārā ca, |
| udahārā ca pessikā; |
| Sūpikā sūparakkhā ca, |
| āgacchanti mamaṃ gharaṃ. |
299.
| 5161 Dovārikā anīkaṭṭhā, |
| Bandhikā pupphachaḍḍakā; |
| Hatthāruhā hatthipālā, |
| Āgacchanti mamaṃ gharaṃ. |
300.
| 5162 Ānandassa mahārañño, |
| mamatthassa adāsahaṃ; |
| Sattavaṇṇena ratanena, |
| ūnatthaṃ pūrayāmahaṃ. |
301.
| 5163 Ye mayā kittitā sabbe, |
| nānāvaṇṇā bahū janā; |
| Tesāhaṃ cittamaññāya, |
| tappayiṃ ratanenahaṃ. |
302.
| 5164 Vaggūsu bhāsamānāsu, |
| vajjamānāsu bherisu; |
| Saṅkhesu dhamayantesu, |
| sakagehe ramāmahaṃ. |
303.
| 5165 Bhagavā tamhi samaye, |
| padumuttaranāyako; |
| Vasīsatasahassehi, |
| parikkhīṇāsavehi so. |
304.
| 5166 Bhikkhūhi sahito vīthiṃ, |
| paṭipajjittha cakkhumā; |
| Obhāsento disā sabbā, |
| dīparukkhova jotati. |
305.
| 5167 Vajjanti bheriyo sabbā, |
| gacchante lokanāyake; |
| Pabhā niddhāvate tassa, |
| sataraṃsīva uggato. |
306.
| 5168 Kavāṭantarikāyāpi, |
| paviṭṭhena ca rasminā; |
| Antogharesu vipulo, |
| āloko āsi tāvade. |
307.
| 5169 Pabhaṃ disvāna buddhassa, |
| pārisajje avocahaṃ; |
| ‘Nissaṃsayaṃ buddhaseṭṭho, |
| imaṃ vīthimupāgato’. |
308.
| 5170 Khippaṃ oruyha pāsādā, |
| agamiṃ antarāpaṇaṃ; |
| Sambuddhaṃ abhivādetvā, |
| idaṃ vacanamabraviṃ. |
309.
| 5171 ‘Anukampatu me buddho, |
| jalajuttamanāyako; |
| Vasīsatasahassehi, |
| adhivāsesi so muni’. |
310.
| 5172 Nimantetvāna sambuddhaṃ, |
| abhinesiṃ sakaṃ gharaṃ; |
| Tattha annena pānena, |
| santappesiṃ mahāmuniṃ. |
311.
| 5173 Bhuttāviṃ kālamaññāya, |
| buddhaseṭṭhassa tādino; |
| Sataṅgikena tūriyena, |
| buddhaseṭṭhaṃ upaṭṭhahiṃ. |
312.
| 5174 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Antoghare nisīditvā, |
| imā gāthā abhāsatha. |
313.
| 5175 ‘Yo maṃ tūriyehupaṭṭhāsi, |
| annapānañcadāsi me; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
314.
| 5176 Pahūtabhakkho hutvāna, |
| sahirañño sabhojano; |
| Catudīpe ekarajjaṃ, |
| kārayissatiyaṃ naro. |
315.
| 5177 Pañca sīle samādāya, |
| dasakammapathe tato; |
| Samādāya pavattento, |
| parisaṃ sikkhāpayissati. |
316.
| 5178 Tūriyasatasahassāni, |
| bheriyo samalaṅkatā; |
| Vajjayissantimaṃ niccaṃ, |
| upaṭṭhānassidaṃ phalaṃ. |
317.
| 5179 Tiṃsakappasahassāni, |
| devaloke ramissati; |
| Catusaṭṭhikkhattuṃ devindo, |
| devarajjaṃ karissati. |
318.
| 5180 Catusaṭṭhikkhattuṃ rājā, |
| cakkavattī bhavissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
319.
| 5181 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
320.
| 5182 Upapajjati yaṃ yoniṃ, |
| devattaṃ atha mānusaṃ; |
| Anūnabhogo hutvāna, |
| manussattaṃ gamissati. |
321.
| 5183 Ajjhāyako bhavitvāna, |
| tiṇṇaṃ vedāna pāragū; |
| Uttamatthaṃ gavesanto, |
| carissati mahiṃ imaṃ. |
322.
| 5184 So pacchā pabbajitvāna, |
| sukkamūlena codito; |
| Gotamassa bhagavato, |
| sāsanebhiramissati. |
323.
| 5185 Ārādhayitvāna sambuddhaṃ, |
| gotamaṃ sakyapuṅgavaṃ; |
| Kilese jhāpayitvāna, |
| arahāyaṃ bhavissati’. |
324.
| 5186 Vipine byaggharājāva, |
| migarājāva kesarī; |
| Abhīto viharāmajja, |
| sakyaputtassa sāsane. |
325.
| 5187 Devaloke manusse vā, |
| dalidde duggatimhi vā; |
| Nibbattiṃ me na passāmi, |
| upaṭṭhānassidaṃ phalaṃ. |
326.
| 5188 Vivekamanuyuttomhi, |
| upasanto nirūpadhi; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
327.
| 5189 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
328.
| 5190 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
329.
| 5191 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5192 Itthaṃ sudaṃ āyasmā jatukaṇṇitthero imā gāthāyo abhāsitthāti.
5193 Jatukaṇṇittherassāpadānaṃ navamaṃ.